"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
'''परिशुद्धः स्फुटश्च स्यात्'''- नैतस्मिन् अस्पष्टानि सामान्यीकृत कथनानि स्युः, न च अर्द्धसत्यानि, यानि तु विषयस्य अर्द्धज्ञानाद् उद्भवन्ति प्रायः।<br><br>
'''सम्यक् अभिलेखोपेतः स्यात्'''; सर्वेऽत्र तथ्यानि मतानि च प्रतिष्ठितेभ्यः स्रोतोभ्यः उद्धृतानि स्युः, स्रोतांसि च सम्प्राप्यानि स्युः अद्यावधि स्थित्यनुसारीणि च स्युः।
तेषु विकिलेखेषु मौलिकं लेखनं भवितुमर्हति परन्तु न मौलिकम् अनुसन्धानं स्यात्; प्रायेण विकिपीडियालेखः विकिपीडियाप्रयोक्तॄणां लिखितकार्यम् अस्ति, परन्तु तत्र नेतरस्य प्रतिलिप्यधिकारो हन्तव्यः कदापि। न च तत्र अन्यस्य कार्यस्य प्रतिकृतिः कर्त्तव्या। परन्तु लेखस्य सूचनासारस्तु सावधानतया विश्वासार्हः कर्त्तव्यः। अपि च उद्धरणानि भवन्ति चेत्, तानि सर्वाणि उद्धरणचिह्नोपेतानि स्युः, स्रोतःसूचनायुतानि च स्युः।<br><br>
'''स्पष्टः स्यात्'''; द्व्यर्थितां निवार्य तिष्ठेत्, न तत्र दुरवगमनं स्यात्। तर्कसम्मता तस्य संरचना भवितव्या, सरला स्पष्टा च तस्य गद्यभाषा स्यात्; अनुपयोगिपदानि तत्र न स्युः।<br><br>
'''मनोरमोऽपि स्यात्'''- तस्य भाषा वर्णनात्मिका स्यात्, स्वरश्च तस्य रुचिकरः विश्वकोशार्हश्च स्यात्।<br><br>
'''भाषायाः प्रामाणिकरूपम् अनुसरेत्''', नाम तस्मिन् व्याकरणसम्मतता स्यात्। लकाराणां प्रयोगः समः स्यात्। विरामचिह्नानि, आनुपूर्व्यः, पदविन्यासाश्च समाः स्युः।<br><br>
 
'''सूचनायुतानि यथाप्रसङ्गानि चित्राणि स्युः'''- तेषु च- मानचित्राणि, हस्तकृतचित्राणि, कलाकृतयः, छायाचित्राणि च- येन पाठकस्य रुचिः वर्धते अथवा पाठस्य अवगमनं सुकरं भवति। तान्यपि न बहुसङ्ख्याकानि स्युः नोचेत् पाठकः अरुचिं प्राप्नुयात्। प्रत्येके च चित्रे एकः व्याख्याकारी पाठः भवेत्, अप्येकः चित्रस्य विकल्पत्वेन दर्शनीयः पाठः भवेत् (ALT text इत्येतत्)।<br><br>
'''भाषायाः प्रामाणिकरूपम् अनुसरेत्''', नाम तस्मिन् व्याकरणसम्मतता स्यात्। लकाराणां प्रयोगः समः स्यात्। विरामचिह्नानि, आनुपूर्व्यः, पदविन्यासाश्च समाः स्युः।
'''सुतरां वर्गीकृतः स्यात्''' येन तस्यान्वेषणं, समूहीकरणं च सुकरं स्यात्।<br><br>
 
'''यथाशक्यं अन्यभाषाभ्यः सम्पर्कतन्तूनि स्युः'''।<br><br>
'''सूचनायुतानि यथाप्रसङ्गानि चित्राणि स्युः'''- तेषु च- मानचित्राणि, हस्तकृतचित्राणि, कलाकृतयः, छायाचित्राणि च- येन पाठकस्य रुचिः वर्धते अथवा पाठस्य अवगमनं सुकरं भवति। तान्यपि न बहुसङ्ख्याकानि स्युः नोचेत् पाठकः अरुचिं प्राप्नुयात्। प्रत्येके च चित्रे एकः व्याख्याकारी पाठः भवेत्, अप्येकः चित्रस्य विकल्पत्वेन दर्शनीयः पाठः भवेत् (ALT text इत्येतत्)।
 
'''सुतरां वर्गीकृतः स्यात्''' येन तस्यान्वेषणं, समूहीकरणं च सुकरं स्यात्।
 
'''यथाशक्यं अन्यभाषाभ्यः सम्पर्कतन्तूनि स्युः'''।
 
'''न पूर्णतया सम्प्राप्तुं शक्यते'''। सम्पादनेभ्यः लेखः कश्चित् सर्वाङ्गपूर्णत्वम् उपगन्तुं शक्नोति, परन्तु भिन्नेभ्यः प्रयोक्तॄभ्यः सर्वाङ्गपूर्णत्वम् इत्येतस्य भिन्नोऽर्थः स्यात्। तस्मात् सर्वाङ्गपूर्णः लेखः प्राप्तुं सदा प्रयतितव्यम् इति।