"कजाखस्थानम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding lad:Kazakistan
No edit summary
पङ्क्तिः १:
[[File:Kazakhstan-CIA WFBin Mapits region.pngsvg|300px|left|thumb|कझकस्थानस्य मानचित्रम्]]
'''कजाखस्थान''' मध्य-एशिया-महाद्वीपे विद्यमानः कश्चन यवनदेशः । जगति अयं नवमः बृहत्तमः देशः । अस्य विस्तारः अस्ति २,७२७,३०० चतुरस्र किलोमीटर्मितः । पौरात्ययुरोपदेशस्य अपेक्षया बृहत् वर्तते । अस्य प्रतिवेशिदेशाः उत्तरतः प्रदक्षिणाकारेण एवं वर्तन्ते - रषिया, चीना, किर्गिस्थान्, उझ्बेकिस्थान्, तर्क्मेनिस्थान् च । अस्मात् देशात् ३८ कि मी मिते दूरे एव मङ्गोलियादेशस्य पूर्वबिन्दुः विद्यते । १,६६,००,००० जनसङ्ख्यायुक्तः अयं देशः जगति ६२ तमे स्थाने विद्यते जनसङ्ख्यानुगुणम् । १९९८ तमे वर्षे अस्य राजधानी अल्मटितः बृहत्तमं नगरम् अस्टनं प्रति परिवर्तिता जाता ।
 
"https://sa.wikipedia.org/wiki/कजाखस्थानम्" इत्यस्माद् प्रतिप्राप्तम्