"पश्चिमघट्टाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
 
उत्तरे सात्पुरश्रेणीतः आरभ्य दक्षिणे स्थितपश्चिमघट्टानां मुख्यश्रेण्यः, [[सह्याद्रिः]], [[बिळिगिरिः]] [[सर्वरायन् श्रेणी]] , एवं [[नीलगिरिः]] ।
बिलिगिरिपर्वतश्रेण्यः पश्चिमपूर्वघट्टयोः सन्धिस्थाने अस्ति । पश्चिमघट्टस्य मुख्यशिखराणि साल्हेर, काल्सूबायि, महाबलेश्वरः सोनसागरः, [[मुळ्ळय्यनगिरिः]], (१९५० मी.) [[केम्मण्णुगुण्डि]], [[कोडचाद्रिःकुटजाद्रिः]], [[कुदुरेमुखः]] (अश्वमुखः) चेम्ब्र (११०० मी.), वेल्लरिमरः (१२०० मी.) बाणासुरः (२०५३ मी.) दोड्डबेट्ट, (बृहत् गिरिः) (२६२३ मी.) आनैमुडिः (२६९५ मी.) एवं महेन्द्रगिरिः च। हिमालयस्य दक्षिणे भागे दक्षिणभारते तमिळुनाडुप्रदेशस्य [[आनैमुडिः]] अत्यन्तम् उन्नतः पर्वतः । पश्चिमघट्ट-अरब्बिसमद्रयोः मध्ये स्थितः दक्षिणतीरभूमेः उत्तरभागः कोङ्कणप्रदेशः इति प्रसिद्धः । मध्यभागः केनरा इति दक्षिणभागः मलबारप्रान्तः इति च आहूयेते । पश्चिमघट्टाः पश्चिममारुतं मध्ये अवरोधयन्ति। अतः प्रदेशः एषः अधिकर्षाधारयुक्तः भवति । घट्टप्रदेशे तथा पश्चिमसीमाप्रदेशे अत्यधिका वृष्टिः भवति । अस्याः प्राक्रियायाः प्रमुखं कारणम् अत्रत्य नित्यहरिद्वर्णकाननानि । घट्टप्रदेशेस्मिन् [[ऊटी]](उदकमण्डलम्), [[कौडैक्यानल्]] बेरिजम् इत्यादीनि बृहत् सरोवराणि सन्ति ।
 
== नद्यः तथा जलपाताः ==
पङ्क्तिः ७७:
| १९ || [[पुरन्दरदुर्गम्]] || १३८७ || [[पुणे]],[[महाराष्ट्रम्]]
|-
| २०. || [[कोटजाद्रिःकुटजाद्रिः]] || १३४३|| [[शिवमोग्गामण्डलम्]], [[कर्णाटकम्]]
|}
 
"https://sa.wikipedia.org/wiki/पश्चिमघट्टाः" इत्यस्माद् प्रतिप्राप्तम्