"सङ्गणकम्" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding szl:Kůmputer
शोधितम्
पङ्क्तिः १:
[[चित्रम्:Computer_lab_showing_desktop_PCs_warwick.jpg|thumb|right|480px|सङ्गणकाणि]]
सङ्गणकम् एकम्किञ्चिद् अभिकलकयन्त्रम्अभिकलकयन्त्रं भवति। सङ्गणकम् गणिताणाम्गणिताशास्त्रस्य तर्काणाम्तर्कशास्त्रस्यसङ्क्रियेसङ्क्रियाः स्वचालितरूपात्स्वचालितविधिना कृतुंकर्तुं शक्तनोति।शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' बोधतुंइत्येते शक्तनोति।ज्ञातुं शक्नोति। [[यन्त्रभाषा|तस्य भाषायाम्]] '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न सङ्केतेणइति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्विद्वौ भागम्भागौ अस्तिस्तः- [[तन्त्रांशः]], [[यन्त्रांशः]] च। तन्त्रांशः एव यन्त्रांशं कार्य कृतुम्कर्तुम् आदेशं यच्छति। आधुनिकआधुनिके युगे सङ्गणकाणिसङ्गणकानि विना जिवनंजीवनं न सम्भवति।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/सङ्गणकम्" इत्यस्माद् प्रतिप्राप्तम्