"केवलादेव्-राष्ट्रियोद्यानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९:
 
==इतिहासः==
अस्य पक्षिविहारस्थानस्य निर्माणं २५०वर्षेभ्यः पूर्वं कृतम् । अस्य नाम केवलादेवस्य (शिवः) मन्दिरस्य नाम अङ्कितम् । एतन्मन्दिरं तु पक्षिविहरधाम्नि एव प्रतिष्ठापितम् । एतत् प्राकृर्तिकप्रवणः इति कारणेन सर्वदा वर्षाकाले अत्र महापूरः आगच्छति । भरतपुरस्य महाराजः सूरजमलः (क्रि.श. १७२६ तः १७६३) जलबन्धं निर्मितवान् यत्र गम्भीरा बाणगङ्गा इति नदिद्वयस्य सङ्गमः अस्ति । एतत् राष्ट्रियोद्यानं भरपुरस्य महाराजानां मृगयात्रायाः प्रियतमं स्थानम् आसीत् यस्य परम्प्ररा क्रि.श. १८५०तमकालात् पूर्वम् आसीत् । अत्र आङ्ग्ल वैसरायस्य सम्माननार्थं खगानां मृगाया आयोजिता भवति स्म । क्रि.श.१९३६तमे वर्षे सामान्यतः ४२७३खगानां मारणम् एकस्मिन् एव दिने कृतम् । तस्मिन् काले [[भारतम्|भारते]] लिनलिथ्गो गवर्नर् जनरल् आसीत् यः स्वसहवर्तिना विटर् होप् इत्यनेन सह मिलित्वा मृगयाम् अकरोत् । [[भारतम्|भारतस्य]] स्वातन्त्र्यप्राप्तेः पश्चात् क्रि.श. १९७२तमवर्षपर्यन्तं भरतपुरस्य पूर्वराजस्य तस्य क्षेत्रे मृगयां कर्तुम् अनुमतिः आसीत् । किन्तु क्रि.श. १९८२तमवर्षतः एतस्मात् उद्यानात् तृणस्वीकरार्थमपि प्रतिबन्धः अस्ति । एतस्मात् कारणात् गुर्जरजनानां सर्वकारस्य च मध्ये सर्वदा कलहः सम्भवति
 
[[भरतपुर]] के शासक महाराज सूरजमल (१७२६ से १७६३ ) ने यहाँ ''अजान बाँध '' का निर्माण करवाया, यह बाँध दो नदियों गँभीर और बाणगंगा के संगम पर बनाया गया था।
 
यह उद्यान भरतपुर के महाराजाओं की पसंदीदा शिकारगाह था , जिसकी परम्परा १८५० से भी पहले से थी। यहाँ पर [[ब्रिटिश वायसराय]] के सम्मान में पक्षियों के सालाना शिकार का आयोजन होता था। १९३८ में करीब ४,२७३ पक्षियों का शिकार सिर्फ एक ही दिन में किया गया [[मेलोर्ड]] एवं [[टील]] जैसे पक्षी बहुतायत में मारे गये। उस समय के [[भारत के गवर्नर जनरल]]लिनलिथ्गो थे, जिनने अपने सहयोगी [[विक्टर होप]] के साथ इन्हें अपना शिकार बनाया।
 
भारत की स्वतंत्रता के बाद भी १९७२ तक भरतपुर के पूर्व राजा को उनके क्षेत्र में शिकार करने की अनुमति थी, लेकिन १९८२ से उद्यान में चारा लेने पर भी प्रतिबन्ध लगा दिया गया जो यहाँ के किसानों, [[गुर्जर]] समुदाय और सरकार के बीच हिंसक लड़ाई का कारण बना ।
 
== जंतु समूह ==
"https://sa.wikipedia.org/wiki/केवलादेव्-राष्ट्रियोद्यानम्" इत्यस्माद् प्रतिप्राप्तम्