"भारतस्य पर्वतीयरेल्-मार्गाः" इत्यस्य संस्करणे भेदः

पङ्क्तिः २१:
 
==इतिहासः==
[[भारतम्|भारतस्य]] अन्यपर्वतप्रान्तेषु हिमालये च सम्पर्कं प्राप्तुम् आङ्ग्लप्रशासनकाले दर्शितास्याः विलम्बनितासक्तेः फलरूपेण पर्वतेषु धूमशकटयनसञ्चारस्य लोहशलाकामार्गाः निर्मिताः । क्रि.श. १८४४तमवर्षस्य भारतस्य <ref>{{Cite web|url=http://74.125.153.132/search?q=cache:vya-rRBzbiYJ:www.irfca.org/articles/isrs/isrs082004-steam-history.html+Sir+Lawrence+Indian+railways&cd=2&hl=en&ct=clnk&gl=in|title= Steam in History|accessdate=2010-04-03|publisher=The Indian Railways fan Club (IRFCA)}}</ref> वैसरायः सर् जान् लारेन्स् इत्येषः पर्वतश्रेणीनां प्रत्यकं स्तरम् अपि रक्षकसेनायाः केन्द्राणि कर्तुमैच्छत् । पर्वतधूमशकटमार्गः इति नाम्ना प्रस्तावं कृत्वा आराष्ट्रं भौगोलिकतया सांस्कृतिकतया च समृद्धं रेल्निस्थानकानां निर्माणम् आङ्ग्लानाम् आशयः आसीत् । तेन चिन्तनानुगुणं ते समग्रदेशं सञ्चार्य शिम्ला, हिमालयस्य पर्वतश्रेण्यः,दार्जिलिङ्ग्, नीलगिरिः, मेथेरान्गिरिः, काङ्ग्राकन्दरः इत्यादीनि स्थानानि चितवन्तः । <ref name="Kholi" /><ref name="Kunwar">{{Cite web|url=http://74.125.153.132/search?q=cache:FPuQF0dvK8oJ:nvonews.com/2009/08/14/mountain-railways-of-india-%E2%80%93-chugging-and-romancing-the-hills/+mountain+railways+of+india&cd=37&hl=en&ct=clnk&gl=in|title= Mountain Railways of India – Chugging and romancing the hills|accessdate=2010-02-20}}</ref><ref name="Srinivasan">{{Cite book|last=Srinivasan|first=Rupa|coauthors=Manish Tiwari and Sandeep Silas|title= Our Indian Railway: themes in India's Railway history|pages=xxxiv-xxxv|accessdate=2010-02-21|url=http://books.google.co.in/books?id=O2-eHnajWxIC&pg=PR34&dq=mountain+railways+of+india&lr=&cd=78#v=onepage&q=mountain%20railways%20of%20india&f=false|publisher= Foundation Books|year= 2006|isbn=8175963301}}</ref> मनमोहकपर्वतभूप्रदेशेषु सञ्चारार्थं सर्वप्रथमप्रयत्नः दार्जिलिङ्ग् हिमालययोः धूमशकटमार्गनिर्माणेन क्रि.श. १८७८तमे वर्षे सफलः अभवत् । पश्चात् तदानीन्तस्य पूर्वबङ्गालस्य रेल्वेविभागस्य फ्राक्लिन् प्रेस्टेज़् इति कश्चित् लिगुरितः दार्जिलिङ्ग् पर्यन्तं पर्वतप्रदेस्य शकटयानमार्गस्य मानचित्रं स्वीकृत्य रेल्मार्गनिर्माणस्य प्रकल्पम् आरब्धवान् । क्रि.श. १८८१तमवर्षे दार्जिलिङ्ग् पर्यन्तं लोहमार्गः निर्मितः एव ।<ref name="Kholi" /><ref name="Kunwar" /> अग्रिमः प्रकल्पः दक्षिणभारतस्य नीलगिरिपर्वतप्रदेशस्य रेल्मार्गनिर्माणम् । अनेन सम्बद्धं प्रस्तावं क्रि.श. १८५४तमवर्षे प्रेषितवन् । अस्य निर्माणकार्यं क्रि.श. १८९४तमवर्षे आरब्धं किन्तु क्रि.शा. १९०८तमवर्षपर्यन्तमपि न समाप्तं यतः पर्वतस्य भूप्रदेशः अभेद्यः आसीत् । बहुदूरस्य पर्वतप्रदेशस्य परस्परं सम्पर्कं कल्पयितुं ९६कि.मी. दूरस्य काकाशिमलाधूमशकटयानस्य सम्पर्कनिर्माणं क्रि.श. १८९८तमवर्षे आरब्धम् । एतत् क्रि.श. १९०३तमवर्षे आङ्ग्लवैसरायेन लार्ड् कर्जन् इत्यनेन उद्घाटितम् । मेथेरान् [[मुम्बै]]नगरतः १०८कि.मी.दूरे विद्यमानं गिरिधाम । चित्रसदृशेषु काङ्ग्राकन्दरेषु क्रि.श. १९२९तमे वर्षे लोहशलाकामार्गः निर्मितः । <ref name="unesco" /><ref name="Kholi" /><ref name="luxury" /> पर्वतभूप्रदेशेषु दक्षः परिणामात्मकः धूमशकटमार्गः स्वदेशीतन्त्रविज्ञानेन निर्मितः । अयं दुःस्साध्यः एव कर्मणः उदाहरणम् अतः युनेस्को द्वारा एते रेल्मार्गाः विश्वपरम्परावल्यां प्रवेशिताः । <ref name="unesco" /> दार्जिलिङ्ग् हिमालयमार्गः क्रि.श. १९९९तमे वर्षे प्रथमवारम् अभिज्ञातः । नीलगिरिमार्गः क्रि.श. २००५तमे वर्षे पुनः विस्तारितः अभवत् । अपि च क्रि.श. २००८तमवर्षे कालकाशिल्मामार्गस्य अपि विस्तरणं कृतम् । .<ref name="unesco" /><ref name="Srinivasan" />
 
:;भारतस्य पञ्चपर्वतमार्गाः एवं सन्ति ।
"ಒಂದು ಏರುಪೇರುಗಳುಳ್ಳ, ಪರ್ವತಮಯ ಭೂಪ್ರದೇಶದ ಮೂಲಕ ದಕ್ಷ ಅಥವಾ ಪರಿಣಾಮಕಾರಿಯಾದ ರೈಲು ಸಂಪರ್ಕವೊಂದನ್ನು ಸ್ಥಾಪಿಸುವುದರ ಸಮಸ್ಯೆಗೆ ಸಂಬಂಧಿಸಿದ ದಿಟ್ಟ, ಸ್ವದೇಶಿ ಎಂಜಿನಿಯರಿಂಗ್‌ ಪರಿಹಾರೋಪಾಯಗಳ ಮಹೋನ್ನತ ಉದಾಹರಣೆಗಳಾಗಿರುವುದಕ್ಕಾಗಿ" ಭಾರತದ ಐದು ಪರ್ವತ ರೈಲುಮಾರ್ಗಗಳ ಪೈಕಿ ಮೂರಕ್ಕೆ UNESCOದ ವಿಶ್ವ ಪರಂಪರೆಯ ಮಾನ್ಯತೆಯನ್ನು ನೀಡಲಾಗಿದೆ ಎಂಬುದಾಗಿ ಉಲ್ಲೇಖಿಸಲಾಗಿದೆ.<ref name="unesco" /> ಡಾರ್ಜಿಲಿಂಗ್‌ ಹಿಮಾಲಯನ್‌ ರೈಲುಮಾರ್ಗವು ೧೯೯೯ರಲ್ಲಿ ಮೊದಲಿಗೆ ಗುರುತಿಸಲ್ಪಟ್ಟಿತು; ನೀಲಗಿರಿ ಪರ್ವತ ರೈಲುಮಾರ್ಗವು ತಾಣಕ್ಕೆ ನೀಡಲಾದ ಒಂದು ವಿಸ್ತರಣೆಯಾಗಿ ೨೦೦೫ರಲ್ಲಿ ಅದೇ ಮಾದರಿಯನ್ನು ಅನುಸರಿಸಿತು, ಮತ್ತು ೨೦೦೮ರಲ್ಲಿ ಕಲ್ಕಾ–ಶಿಮ್ಲಾ ರೈಲುಮಾರ್ಗವನ್ನು ಒಂದು ವಿಸ್ತರಣೆಯಾಗಿ ಮುಂದೆ ಸೇರ್ಪಡೆ ಮಾಡಲಾಯಿತು; ಹಾಗೂ ಏಷ್ಯಾ ಪೆಸಿಫಿಕ್‌ ವಲಯದಲ್ಲಿನ ಪ್ರದೇಶದ ಅಡಿಯಲ್ಲಿನ ii, iv ಮಾನದಂಡಗಳ ಅಡಿಯಲ್ಲಿ ಈ ಮೂರೂ ರೈಲುಮಾರ್ಗಗಳಿಗೆ ಒಟ್ಟಾಗಿ ಭಾರತದ ಪರ್ವತ ರೈಲುಮಾರ್ಗಗಳು ಎಂಬ ಶೀರ್ಷಿಕೆಯನ್ನು ನೀಡಲಾಗಿದೆ. ನಾಲ್ಕನೇ ಬೆಟ್ಟದ ಮಾರ್ಗವಾದ ಮಥೆರಾನ್‌ ರೈಲುಮಾರ್ಗದ ಗೊತ್ತುವಳಿ ಪ್ರದೇಶದ ಹಕ್ಕುಗಳನ್ನು ಅಂತರರಾಷ್ಟ್ರೀಯ ಘಟಕವು ಅಂಗೀಕರಿಸುವುದು ಬಾಕಿಯಿದೆ.<ref name="unesco" /><ref name="Srinivasan" />
* '''दार्जिलिङ्ग् हिमालयस्य धूमशकटलोहमार्गः''' - {{convert|88|km|mi}}
 
* '''नीलगिरेः धूमशकटलोहमार्गः''' - {{convert|46|km|mi}}
ಭಾರತದಲ್ಲಿನ ಐದು ರೈಲುಮಾರ್ಗದ ವ್ಯವಸ್ಥೆಗಳು ಹೀಗಿವೆ:
* '''[[कालकाशिमलाधूमशकटमार्गः|कालकाशिम्लायोः धूमशकटलोहमार्गः]]''' - {{convert|95.66|km|mi}}
 
* '''ಡಾರ್ಜಿಲಿಂಗ್‌मेथेरान्पर्वतस्य ಹಿಮಾಲಯನ್‌ ರೈಲುಮಾರ್ಗधूमशकटलोहमार्गः''' - {{convert|8820|km|mi}}
* '''ನೀಲಗಿರಿकाङ्ग्राकन्दरस्य ಪರ್ವತದ ರೈಲುಮಾರ್ಗधूमशकटलोहमार्गः''' - {{convert|46164|km|mi}}
* '''ಕಲ್ಕಾ-ಶಿಮ್ಲಾ ರೈಲುಮಾರ್ಗ''' - {{convert|95.66|km|mi}}
* '''ಮಥೆರಾನ್‌ ಬೆಟ್ಟದ ರೈಲುಮಾರ್ಗ''' - {{convert|20|km|mi}}
* '''ಕಾಂಗ್ರಾ ಕಣಿವೆಯ ರೈಲುಮಾರ್ಗ''' - {{convert|164|km|mi}}
 
==दार्जिलिङ्गहिमालयमार्गः==
"https://sa.wikipedia.org/wiki/भारतस्य_पर्वतीयरेल्-मार्गाः" इत्यस्माद् प्रतिप्राप्तम्