"सङ्गीतम्" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing en:Music (strongly connected to sa:गानं)
No edit summary
पङ्क्तिः १:
[[चित्रम्:Melakarta.katapayadi.sankhya.72.devanagari.png|thumb|200px400px|भारतीयसङ्गितमण्डलम्भारतीयसङ्गितस्य रागाः]]
[[चित्रम्:GClef.svg|right]]
 
'''सङ्गीतम्''' इतिइत्येषा [[कला]] शब्दैः नादैः शक्त्या च सञ्चाल्यमाना सहजा क्रिया । भावः लयः मेलनं माधुर्यं च उत्तमसङ्गीतस्य मूलन्यासाः भवन्ति । सङ्गीतं मनसि उद्भूयमाना सहजा क्रिया । अतः केनापि नादेन विना अपि मनसि एव सङ्गीतस्य अनुभूतिं कर्तुं समर्थाः मानवाः । यदा एषा क्रिया शास्त्रीशैल्या वाद्यपरिकरैः विशेषकौशलेन प्रदर्शिता भवति तस्याः सङ्गीतकला इति व्यवहारः । सङ्गीतस्य मूलं [[वेदः|वेदाः]] एव । [[ऋग्वेदः|ऋग्वेदादिषु]] मन्त्राः सस्वराः एव । सङ्गीतं तु स्वरेणनिबद्धम् एव । गानं तु मानवस्य भाषणम् इव स्वाभाविकं भवति । अतः मानवः कदारभ्य गातुम् आरब्धवान् इति निर्णयः दुस्साध्यः एव । किन्तु बहोः कालात् अनन्तरम् अस्य व्यवस्थितं रुपंरूपं प्राप्तम् अस्ति । यदा स्वरस्य लयस्य च व्यवस्थितं धारणं भवति तदा कलायाः प्रादुर्भावः भवति ।
 
== इतिहासः ==
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्