"कुतुब् मिनार्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२:
कुतुबमिनारभवनात् अनतिदूरे एव चतुर्थशतकीयह् कश्चन लोहस्तम्भः अस्ति । एतस्य परिधिः १३ पादमितः । औन्नत्यं च २३.८ पादमितम् । एतस्य उपरि चन्द्रगुप्तविक्रमादित्यस्य प्रशंसावचनानि उत्कीर्णानि सन्ति ।
 
==बाह्यानुबन्धाः External links ==
{{Commons category|Qutub Minar}}
* [http://www.twocircles.net/2009feb19/qutb_minar_tilting_fast.html कुतुब् मिनार् अभिनतभवनम् ] - टि.सि.एन्.वार्ताः।
पङ्क्तिः २१:
* [http://www.panoramio.com/user/116638/tags/कुतुब् मिनारस्य अवतारणसाध्यचित्रम्।]
* [http://www.collectbritain.co.uk/dlo.cfm/svadesh/019PHO000000971U00004000.htm Eugene Clutterbuck Impey इत्यनेन कृतम् १९शतकस्य छायाचित्रम् ।]
* [http://mea.gov.in/indiaperspective/2005/052005.pdf Theस्वयं self healing Alloyशोषणमिश्रधातुः: विशिष्टः कुतुब् अयस्तम्भः।]
 
 
"https://sa.wikipedia.org/wiki/कुतुब्_मिनार्" इत्यस्माद् प्रतिप्राप्तम्