"मीमांसादर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ky:Миманса; अंगराग परिवर्तन
No edit summary
पङ्क्तिः १:
[[चित्रम्:Yajna1.jpg|thumb|यज्ञप्रक्रिया]]
मीमांसादर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरकां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेशरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
मीमांसाशास्त्रम् :-
यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरुपेण स्वीकर्तुं विवदन्ति तथापि वेदानां कर्मपरकां व्याख्यां धर्मस्वरुपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरुपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायां अर्थात् वेदान्ते आत्मेशरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
 
''मन्'' धातोर्निष्पन्नो “मीमांसा” शब्दः पूज्यविचार-यथार्थवस्तुरुप अनुसन्धानादिश्वर्थेषु गृह्यते । वेदस्य कर्मसिद्धानतानुगत व्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे देवस्य रुपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकम् विश्लेषणं कृतम् किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्व'''मीमांसा''' एव कर्ममीमांसा इत्यपि कथ्यते ।
"https://sa.wikipedia.org/wiki/मीमांसादर्शनम्" इत्यस्माद् प्रतिप्राप्तम्