"चालुक्यवंशः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८९:
}}
 
'''चालुक्यवंशः''' दक्षिणभारते क्रि.श. ५५०तमवर्षतः क्रि.श. ७५० पर्यन्तं तथा क्रि.श.९७३तः क्रि.श.११९०तमवर्षपर्यन्तं [[कर्णाटकम्|कर्णाटके]] अधिकारारूढः राजवंशः । क्रि श ६ शतके [[कलिङ्गम्|कलिङ्गे]] अथवा [[ओड़िशा|ओरिस्सा]]समीपस्य प्रदेशेषु शासनं कुर्वत् विष्णुकुण्डसाम्राज्यम् अग्रे चालुक्यानां साम्राज्यस्य कश्चन भागः अभवत् । चालुक्यसाम्राज्यं क्रि श ५५० तः ७५० पर्यन्तं [[कर्णाटकम्|कर्णाटकस्य]] [[बादामी|बादामीतः]], अनन्तरं ९७० तः ११९० पर्यन्तं कर्णाटकस्य [[कल्याणी|कल्याणीतः]] दक्षिणभारतस्य, मध्यभारतस्य शासनम् अकरोत् । [[काञ्ची|काञ्च्यां]] शासनं कुर्वन्तः पल्लवाः तेषां समकालीनाः आसन् । एकशतकं यावत् एतयोः साम्राज्ययोः मध्ये परस्परं लघु लघु युद्धानि भवन्ति स्म । बहुवारं अन्यस्य साम्राज्यस्य राजधानीं वश्यकुर्वन् । तादृशेषु युद्धेषु [[केरलम्|केरलस्य]] [[चेराः]], [[श्रीलङ्का|श्रीलङ्कायाः]] राजानः च [[इण्डोपर्तियन्नाः|पल्लवानां]] पक्षे भवन्ति स्म । [[पाण्ड्याः]] चालुक्यानां पक्षे युद्धं कुर्वन्ति स्म । दक्षिणभारतस्य शिलामयाः बहवः देवालयाः एतेषां काले एव निर्मिताः । यद्यपि सम्पूर्णभारतस्य एकमेवराज्यस्य परिकल्पना उत्तरभारते हर्षवर्धनस्य पराजयेन सह नष्टा अभवत् तथापि दक्षिणभारते पौनःपुन्येन पल्लविता भवति स्म ।
'''चालुक्यवंशः''' दक्षिणभारते क्रि.श. ५५०तमवर्षतः क्रि.श. ७५० पर्यन्तं तथा क्रि.श.९७३तः क्रि.श.११९०तमवर्षपर्यन्तं [[कर्णाटकम्|कर्णाटके]] अधिकारारूढः राजवंशः ।
 
 
==संवर्धनम्==
"https://sa.wikipedia.org/wiki/चालुक्यवंशः" इत्यस्माद् प्रतिप्राप्तम्