"अण्टार्क्टिका" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding am:አንታርክቲካ; modifying eo:Antarkto, pa:ਅੰਟਾਰਕਟਿਕਾ
No edit summary
पङ्क्तिः १:
अण्टार्क्टिका तु पृथिव्यां दक्षिणतमः महाद्वीपः। अयं तु दक्षिणे गोलार्द्धे अण्टार्क्टिकानाम्नि क्षेत्रे स्थितः। दक्षिणमहासागरेण च परिवृत्तः। एतस्य क्षेत्रफलं 140 लक्षकिलोमीटरवर्गमितम् अस्ति। अयं तु क्षेत्रफलक्रमानुसारेण महाद्वीपेषु पञ्चमस्थानभाक्। एषः आस्ट्रेलियामहाद्वीपस्य द्विगुणिताकारः। अण्टार्क्टिकामहाद्वीपस्य प्रतिशतम् 98 मितं हिमावृत्तम्। तस्य च हिमावरणस्य स्थौल्यस्य मध्यमानं 1 मीलमितम् इति।
'''अण्टार्क्टिका''' एव भूम्याः दक्षिणतमः महाद्वीपः। अण्टार्क्टिकां परितः दक्षिणमहासागरः अस्ति। अण्टार्क्टिका वातामयी शितला हिमोपवृत्ता च। [[File:Antarctica 6400px from Blue Marble.jpg|thumb|अण्टार्क्टिका]]
[[File:Antarctica 6400px from Blue Marble.jpg|thumb|अण्टार्क्टिका]]
 
[[वर्गः:महाद्वीपः|अण्टार्क्टिका]]
"https://sa.wikipedia.org/wiki/अण्टार्क्टिका" इत्यस्माद् प्रतिप्राप्तम्