"पाणिनिः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (4) using AWB
पङ्क्तिः ६:
[[पाणिनीया शिक्षा]] ग्रन्थे त्रयः श्लोकाः पाणिनये नमस्कारपराः द्श्यन्ते । पाणिनिः वैयाकरणानाम् प्रातः स्मरणीयः मुनिः । नकेवलम् वैयाकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानां ऐन्द्र,चान्द्र,आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य ’नवं, समग्रं, विश्वज्नीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशम् परमेश्वरम् तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्ड्वं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत्, तद् ढक्कायाः शब्दान् पाणिनिः अशृणोत् । अत्रायं श्लोकः -
:नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् ।
:उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥
एते शिवडमरुसमुत्थाः शब्दा एव [[माहेश्वरसूत्राणि]] इति श्रूयते । तदनन्तरम् पाणिनिः व्याकरणशास्त्रस्य मूलाधारं [[अष्टाध्यायी]]ति सूत्रग्रन्थं व्यरचयत् ।
:शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते ।
:वाङ्मयेभ्यः समाहृत्य दॆवींदेवीं वाचमिति स्थितिः ॥
::येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् ।
::कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
:येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः ।
:तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥
'''पाणिनिः''' संस्कृतस्य महावैयाकरणः । यतः तदनन्तरीयाः ये ये वैयाकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।
 
==जन्म,कालः, नामानि च==
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य ’शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदॆशॆपाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः "प्रशिक्षणसंविधानम्" इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् ।
 
==मरणम्==
[[पञ्चतन्त्रम्|पञ्चतन्त्रा]]नुसारेण पाणिनेः मृत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति ।
मृत्युः इति स्थानॆस्थाने मृत्युः इति भवितव्यम्।
 
== ग्रन्थाः ==
पङ्क्तिः २९:
 
[[जाम्बुवतीविजयम् काव्यम्]]
 
 
[[वर्गः:वैय्याकरणाः|पाणिनिः]]
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्