"गुजरातीभाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (रोबॉट: or:ଗୁଜୁରାଟି ଭାଷା की जगह or:ଗୁଜରାଟୀ ଭାଷା जोड़ रहा है
(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः १२:
[[चित्रम्:Map Gujarat state and districts.png|thumb|right|गुजरातस्य मानचित्रम्|275px]]
== इतिहासः ==
वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते [[गुजरातराज्यम्|गुजरात]]-[[राजस्थानम्|राजस्थानराज्ययोः]] अस्याः लिपेः उपयॊगःउपयोगः दृश्यते । इयं लिपिः '''महाजनी''' इति कथ्यते । अस्याः वर्णमाला [[संस्कृतम्|संस्कृतजन्या]] विद्यते । अक्षराणाम् आकारः देवनागर्याः सदृश्यतां भजते ।
[[चित्रम्:Tisdall148.PNG|thumb|right|१८९२-कालावधौ लिखितस्य पुस्तकस्य कश्चन भागः]]
गुजरातीभाषा भारोपीयभाषापरिवारस्य भारतीय-इरानी-उपवर्गस्य भारतीय-आर्यशाखायाम् अन्तर्भूता भाषा । भारतीय-आर्यगणस्य प्रमुखशाखाद्वयं (उत्तरशाखा - पहाडि, पञ्जाबी, लहन्दा, सिन्धी, कच्छिभाषाश्च । पूर्वशाखा - वङ्ग, असम, ओरियाभाषाश्च ।) पृथक् यदा जातं तदा पश्चिमशाखा(गुजराती, राजस्थानी, भीली), दक्षिणशाखा(मराठी, कोङ्कणी), मध्यमशाखा(पश्चिमहिन्दी) च पृथक् जाताः । मध्यमशाखाभाषायां नामवाचिनः पुंलिङ्ग-एकवचनस्य रूपम् अकारान्तं भवति चेत् पश्चिमशाखाभाषासु ओकारान्तं रूपं दृश्यते । उदा - घोडा (अश्वः) इत्येतत् पदं गुजरातीभाषया घोडो जातमस्ति । पश्चिम-दक्षिणशाखाभाषासु नपुंसकलिङ्गं विद्यते ।
पङ्क्तिः १९:
गुजरातीभाषायाः ध्वनिव्यवस्थायाः वैशिष्ट्यम् -
:अष्ट स्वराः
:न-ण, ल-ळ इत्येतेषां स्पष्टध्वनिघतकाः
: षट् स्वराः अनुनासिकाः अपि भवितुम् अर्हन्ति
:सर्वे स्वराः घोषाः अर्धघोषाः च भवितुम् अर्हन्ति
:ह्रस्वस्वराः विद्यन्ते चेदपि स्वरमात्रायाः अधिकं महत्त्वं न विद्यते
[[चित्रम्:Gandhi's hut-karadi.jpg|thumb|right|250px|गुजरातीमातृका-गान्धेः कुटीरं प्रति गमनाय सङ्केतः]]
 
"https://sa.wikipedia.org/wiki/गुजरातीभाषा" इत्यस्माद् प्रतिप्राप्तम्