"शत्रुघ्नः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.4) (Robot: Modifying en:Shatrughna
(लघु) spell correct
पङ्क्तिः ४:
[[File:Dasharatha four sons.jpg|thumb|right|300px|[[दशरथः|दशरथस्य]] चत्वारः पुत्राः]]
यथा [[लक्षणः]] रामम् अनुसरति तथा शत्रुघ्नः [[भरतः|भरतं]] सर्वत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य [[नन्दीग्रामः|नन्दीग्रामे]] तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति।
धनुर्विद्यापारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। [[लवणासुरः]] तस्य पित्रा रुद्रद्वारा प्राप्तस्य शूलस्य साहाय्यॆणसाहाय्येण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुजनानां मुनीनां च पीडनं करोति स्म । लवणासुरस्य पीडा यदा असहनीया भवति तदा तस्य पिता राजा मधुः समुद्रे पतित्वा मृतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशानुसारं लवणासुरं शूलरहितसमयं दृष्ट्वा हतवान्।
 
 
"https://sa.wikipedia.org/wiki/शत्रुघ्नः" इत्यस्माद् प्रतिप्राप्तम्