"जूनागढ" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding mg:Junagadh
(लघु) Bot: Migrating 29 interwiki links, now provided by Wikidata on d:q11864 (translate me)
पङ्क्तिः ७७:
गिरनारगिरौ दामोदरकुण्डम् इति किञ्चन तीर्थम् अस्ति । पर्वतारोहणाय १०,००० सोपानानि शिलभिः निर्मितानि सन्ति । अमृततशिलानिर्मिताः ५ जैन देवालयाः अत्र सन्ति । तेषु नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः त्रिवलिदेवालयः अस्ति । गिरिशिखरे अम्बमाता देवालयः अस्ति । अत्र नूतनविवाहिताः सुखजीवनाय अत्र आगत्य देवीं प्रार्थयन्ते ।
[[वर्गः:गुजरातराज्यस्य प्रेक्षणीयस्थानानि]]
 
[[ar:جوناغاد]]
[[bpy:জূনাগঢ]]
[[ca:Junagarh (ciutat)]]
[[de:Junagadh]]
[[en:Junagadh]]
[[es:Junagadh]]
[[fa:جوناگاد]]
[[fr:Junâgadh]]
[[gu:જુનાગઢ]]
[[hi:जूनागढ़]]
[[it:Junagadh]]
[[mg:Junagadh]]
[[mr:जुनागढ]]
[[ms:Junagadh]]
[[ne:जूनागढ]]
[[new:जुनागढ]]
[[nl:Junagadh]]
[[no:Junagadh]]
[[or:ଜୁନାଗଡ଼]]
[[pam:Junagadh]]
[[pl:Dźunagadh]]
[[ru:Джунагадх]]
[[simple:Junagarh]]
[[sr:Џунагад]]
[[sv:Junagadh]]
[[te:జునాగఢ్]]
[[vi:Junagadh]]
[[war:Junagadh]]
[[zh:朱納格特]]
"https://sa.wikipedia.org/wiki/जूनागढ" इत्यस्माद् प्रतिप्राप्तम्