"राष्ट्रियबालदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 39 interwiki links, now provided by Wikidata on d:q37081 (translate me)
(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q37081 (translate me)
पङ्क्तिः ३१:
१९६४ तमे वर्षे पार्श्ववायुरोगपीडितः श्रीजवाहरलालनेहरुः दिवङ्गतः अभवत् । देशे सर्वत्र जनाः दुःखिताः अभवन्। श्रीजवाहरलालनेहरुमहोदयस्य जन्मदिनं बालदिनमिति आचरन्ति । तद्दिने बालानां हितार्यं कार्यक्रमान् आयोजयन्ति । देशे सर्वत्र बालानां योगक्षेमार्थम् उत्तमजीवननिर्माणार्थं च प्रोत्साहनं दीयते ।
बालैः सह हसन् बालानां हितमिच्छन ’चाचा निहरु’(पितृव्यः) इति ख्यातेन श्री जवाहरलालमहोदयेन दर्शितमार्गे इदानीमपि कार्यक्रमाः भवन्ति । श्रीजवाहरलालनहरुमहोदयस्य आदर्शमयजीवनं सर्वभारतीयानामपि अनुसरणयोग्यं गौरवयोग्यं च अस्ति इत्यत्र सन्देहः नास्ति ।
 
[[sa:बालदिनम्]]
 
[[वर्गः:भारतस्य राष्ट्रियोत्सवाः]]
"https://sa.wikipedia.org/wiki/राष्ट्रियबालदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्