"मथुरा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q200311 (translate me)
(लघु) The file Image:Along_the_Ghats_of_Mathura.jpg has been replaced by Image:Edwin_Lord_Weeks_-_Along_the_Ghats,_Mathura.jpg by administrator commons:User:Billinghurst: ''exact or scaled-down duplicate''. ''[[m:User:CommonsDelinker|Translate...
पङ्क्तिः २८:
केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् [[यमुनानदी]]तीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति ।
[[मथुरा]]तः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्री[[कृष्णः]] बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र [[चैतन्यमहाप्रभुः]] भक्तेः महिमानं प्रदर्शितवान् । मीरा-गोपीनाथ- मदनमोहन-राधारमण-बिर्लामन्दिराणि अपूर्वाणि सन्ति ।
[[File:Along the Ghats of MathuraEdwin_Lord_Weeks_-_Along_the_Ghats,_Mathura.jpg|thumb|right|300px|मथुरास्नानघट्टस्य वर्णचित्रम् (१८८३)]]
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/मथुरा" इत्यस्माद् प्रतिप्राप्तम्