"कारवेल्लम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 45 interwiki links, now provided by Wikidata on d:q428750 (translate me)
No edit summary
पङ्क्तिः १३:
|binomial_authority = Descourt.
|}}
 
काखेल्लमिति नामशवणम् अपि बहुभ्यः न रोचते । तस्य तिक्ततां स्मृत्वा स्वमुखं तिक्तं जातमिव व्यवहरन्ति काखेल्लं कातायित्वा लवणजले संस्थाप्य किञ्चित्समयानन्तरं सम्यक् अग्नौ पचनीयम् तदनन्तरं जलं संशोध्य केवलं खण्डानां स्वीकारे कृते तस्य तिक्तता न्यूना भवति । कारवेल्लस्य त्वचः निवारणेनापि तिक्तता न्यूना भवति । इदं समान्यतः भारतस्य सर्वेषु प्रदेशेषु वर्धते
 
==उपयोगाः==
=== जीर्णकारकम्===
कारवेन्लस्य रसस्य पानेन जीर्णशक्तिः वर्धते । बुभुक्षा अपि भवति । एतत् अजीर्णदोषं, उदरे विद्यमानान् क्रिमीन् अपि निवारयति । यकृतः रोगाः अपि अस्य सेवनेन अपगच्छन्ति ।
 
===चर्मरोगनिवारकम् ===
कारवेल्लपर्णस्य रसलेपनेन, चर्मणः रोगाः, ज्वलनं, पिटकः कुष्टरोगः च निवारितः भवति । पादयोः अस्य लेपनं ज्वलन निवारकम् । आकस्मिकस्य लघुव्रणस्य रक्तप्रवाहनिवारणे काखेल्लरसलेपनं परिणामकारि ।
 
===मधुमेहस्य रामबाणः ===
मधुमेहनियन्त्रणाय कारवेल्लं बहु परिणामकारि । इदं रक्ते विद्यमानं शर्करांशं न्यूनिकरोति । यकृतः आमाशयस्य च कार्यसाधर्थ्यं वर्धयति । अगन्याशयं उत्तेज्य इन्सूलिन् स्रावं वर्धयति
 
===इतरे उपयोगाः===
कारवेल्लसेवनं नेत्रस्यापि हितकरम् । सर्पदंशने सति अस्य रसस्य सेवनेन वमनं भवति । विषप्रभावः न्यूनः भवति रक्तार्शोरोमः (ब्रीडिङ्ग पैल्स्) प्रतिदिनं खण्डशर्करायुक्तस्य कारवेल्ल्ररसस्य सेवनेन निवारितः भवति । रसः १०-२० मि. ली. प्रमाणे सेवितुं शक्यते काखेल्लरसेन सह मरीचं पिष्ट्वा नेत्रे कज्जलवत् लेपनेन दिवान्धता (day blindness) दूरीकृतं भवति । खण्डशर्करायुक्तस्य कावेल्लरसस्य पानेन मुखस्य पिटाकाः शान्ताः भवति । कारवेल्लरसे गर्भनिरोधकशक्तिरस्ति इति केषाञ्चित् विश्वासः तदर्थं मासिकदिनोत्तरं दिनत्रयं यावत् पञ्चचमसपरिमितः कारवेल्लरसः पातव्यः इति वदन्ति ।
 
===जागरुकता===
कारवेल्लरसस्य सेवनम् अधिकं भवति चेत् कदाचित् वमनं,शौचसमस्य च भवेत् । तदा घृतमिश्रितस्य ओदनस्य सेवनेन शमनं भवति
 
 
सं-कारवल्लः/ कारवेल्ली
त- पवक्का पाकल्
ते –काकर/ कारकचेट्ट
म- कौप्पा / फा-कारेलाह
तु- कञ्चोळ्
क- हागल
ख- अ –Bitter guard (बिट्टर गोर्ड)
वै.ना- Momoralieacharantia Linn
हिं- करैला, करेला
बं –करोला,
गु- करेला करेलू
 
रासायनिकोशाः
• ममोर्डिसिन् नामकं विशिष्टं रासायनिकघटकं कारवेल्ले अस्ति इति संशोधकाः वदन्ति ।
• कारवेल्लस्य मूले तिक्तं ग्लुकोसैड् ,सुगन्धिततैलं, सेफोनिन्सहशपदार्थः म्यूसिलेज् च भवति
• बीजे क्रिमिनाशाकांशः, रक्तवर्णस्य तैलांशः च भवति
 
• १ चैना मलयः आफ्रिका इत्यादिषु देशेषु अपि कारवेल्लं वर्धते ।
 
वर्धनस्य कालः क्रमश्च
सामान्यतः वर्षाकाले, म्रीष्मकाले च इदम् अधिकं वर्धते । बीजवापात् पूर्वं जले किञ्चित् कालं शीघ्रं अङ्कुरितं भवति ।
 
[[चित्रम्:Bittergourd.jpg|thumb|right|150px|भारतीयं कारवेल्लम्]]
"https://sa.wikipedia.org/wiki/कारवेल्लम्" इत्यस्माद् प्रतिप्राप्तम्