"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
==[[मध्वसिद्धान्तः]]==
==[[मध्वाचार्यस्य कृतयः]]==
* [[गीताभाष्यम् ]]।
*[[ गीतातात्पर्यम् ]]।
* [[ब्रह्मसूत्रभाष्यम् ]]।
*[[ अनुव्याख्यानम् ]]।
* [[न्यायविवरणम् ]]।
* [[अणुभाष्यम् ]]।
* [[दशोपनिषद्भाष्यम् ]]।
* [[महाभारततात्पर्यनिर्णयः]] ।
* [[यमकभारतम् ]]।
* [[उपाधिखण्डनम्]]।
* [[मायावादखण्डनम्]]।
* [[प्रपञ्चमिथ्यात्वानुमानखण्डनम्]]।
* [[तत्त्वोद्योतः]]।
* [[विष्णुतत्त्वविनिर्णयः]]।
* [[तत्त्वविवेकः]]।
* [[तत्त्वसाङ्ख्यानम्]]।
* [[कर्मनिर्णयः]]।
* [[कथालक्षणम्]]।
* [[प्रमाणलक्षणम् ]]।
* [[तन्त्रसारसङ्ग्रहः]] ।
* [[द्वादशस्तोत्रम्]]।
* [[कृष्णामृतमहार्णवः ]]।
* [[सदाचारस्मृतिः ]]।
* [[जयन्तीनिर्णयः]]।
* [[यतिप्रणवकल्पः]]।
* [[न्यासपद्धतिः ]]।
* [[तिथिनिर्णयः ]]।
* [[कन्दुकस्तुतिः ]]।
 
==शिष्याः==
मध्वाचार्येण प्रभावितः शिष्याः नैके । तत्र च शास्त्रसंरक्षणार्थं सन्यासदीक्षाम् स्वीकृतवन्तः प्रमुखाः । तेषु अन्यतमः पद्मनाभतीर्थः शास्त्रप्रचारार्थं रामक्षेत्रादिषु नियुक्तः । तदन्याः अष्टयतयः उडुपीक्षेत्रे शास्त्रप्रचारार्थं, एवं मध्वाचार्येण प्रतिष्टापितस्य श्रीकृष्णस्य आराधने निर्वहणे च नियुक्ताः । १५ तमे शतमाने वादिराजतीर्थेन श्रीकृष्णदेवालयस्य पुरतः एव सर्वेषां अष्टयतीनां कृते पृथकरूपेण अष्ठमठाः स्थापिताःम् । ते च शिष्याः
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्