"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 14 interwiki links, now provided by Wikidata on d:q3041865 (translate me)
पङ्क्तिः ७:
===अनुप्रमाणम्===
अनुप्रमाणानि [[प्रत्यक्षम्]], [[अनुमानम्]], [[आगमम्|आगमादीनि]] भवन्ति।
*प्रत्यक्षम्- दोशरहितेन्द्रियसन्निकर्षज्ञानम्दोषरहितेन्द्रियसन्निकर्षज्ञानम् प्रत्यक्षम्। अस्मिन् आत्मस्वरूपेन्द्रियम् तथा प्राकृतेन्द्रियमिति प्रकारद्वयम्। अज्ञानिजीवस्य इन्द्रियाणि प्राकृतेन्द्रियाणि। एतैःते यत् ज्ञानम्प्रकृतेः उत्पद्यतेपरिणामरूपम् तदेवमहत्-अहंकारतत्वानां वृत्तिज्ञानमिति।पंचभूतानाम् इदम्संलग्नेन अन्तःकरणस्यनेत्रादिप्राकृतेन्द्रियाणि परिणामरूपम्भवन्ति ।तदतिरिक्ता आत्मस्वरूपा साक्षी स्वरूपेन्द्रियः इति कथ्यते ।सुखादि जीवधर्माः,अविद्या मनः ,कालः,दिक्, ज्ञानस्य प्रामाण्यादीन् साक्षी एव गृह्यते ।स्वरूपेन्द्रियमपि घ्राणादिभेदेनषड्विधं अनित्यञ्चसत् भवति।लिंगदेहस्थसूक्ष्मषडिन्द्रियैः स्वरूपेन्द्रियन्तुस्थूलशरीरस्थस्थूलेन्द्रियैः केवलंमिश्रं मुक्तौतिष्टति अभिव्यक्तिर्भविष्यति। इदम् अभादितम्अबादितम् ज्ञानं भवति। एदमेव आत्मस्वरूपसाक्षिज्ञानं भवति।
*अनुमानम्- दोषरहितः युक्तिरेव अनुमानं भवति। अनुमानं त्रिविधं भवति। कार्यानुमानम्, कारणानुमानम्, अकार्यकारणानुमानमिति।
*आगमम्- निर्दोषः शब्दः आगमं प्रमाणं भवति। वेदाः, पुराणानि, धर्मशास्त्रम्, इत्यादीनि प्रमाणानि इति। कुतः चेत् यथार्थबोधकानि इति।
 
==पदार्थः==
अस्मिन् दर्शने दशपदार्थाः सन्ति।
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्