"उडुपी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Udupigopura.jpg|200px|thumb|'''श्रीकृष्णमन्दिरम्''']]
[[File:Udupigopura.jpg|200px|thumb|'''श्रीकृष्णमन्दिरम्''']]उडुपी(Udupi)नगरं [[कर्णाटक]]राज्ये विद्यमानस्य [[उडुपीमण्डलम्|उडुपीमण्डलस्यउडुपीमण्डले]] केन्द्रम्विद्यमानं अस्तिकिञ्चन उडुपीप्रसिद्धं यात्रास्थलं उडुपप्रेक्षणीयं इतिस्थानं शब्दःच । 'उडुप'शब्दात् '''उडुपी''' इतिइत्येषः परिवर्तितःशब्दः अस्तिउत्पन्नः । उडुप इत्यस्य [[चन्द्रः]] इत्यर्थः । अस्मिन् स्थले चन्द्रः दक्षशापपरिहारार्थं तपः आचरितवान् । चन्द्रस्य उग्रतपसा [[परशिवः]] अत्र प्रत्यक्षः आसीत् । तस्य स्मरणार्थम् एव चन्द्रमौलीश्वरदेवालयः स्थापितः अस्ति । उडुपीनगरं 'शिवळ्ळि' इति अपि कथयन्ति । पूर्वं '''शिवबेळ्ळी''' इति आसीत् इति श्रूयते । [[वादिराजस्वामी|वादिराजस्वामिनः]] '''महेशरजत''' इति आकारितवन्तः । [[रजतम्|रजत]]पीठम् इत्यपि अस्य नाम अस्ति ।
==इतिहासः==
 
"https://sa.wikipedia.org/wiki/उडुपी" इत्यस्माद् प्रतिप्राप्तम्