"श्यामजी कृष्ण वर्मा" इत्यस्य संस्करणे भेदः

(लघु) Krantmlverma इति प्रयोक्त्रा श्यामजीकृष्णवर्मा इत्येतत् श्यामजी कृष्ण वर्मा इत्येतत् प्रति चालित...
+{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
पङ्क्तिः १:
'''श्यामजीकृष्णवर्माश्यामजी कृष्ण वर्मा''' (१८५७-१९३०) इत्ययं भारतस्य क्रान्तिकारी<ref>{{cite book|last=Chandra|first=Bipan|title=India's Struggle for Independence|publisher=Penguin Books India|location=[[New Delhi]]|year=1989|pages=145|isbn=978-0-14-010781-4|accessdate=January 17, 2010}}</ref> अधिवक्ता, तथा च पत्रकारः आसीत्। सः भारतीयहोम्-रूल्-सोसाय्टी इत्येतत्, इन्डिया-हाउस् इत्येतत् तथा च लन्दन्-नगरे द-इन्डियन्-सोश्योलोजिस्ट् इत्येतत् स्थापितवान्। सः बैलियोल्-महाविद्यालयतः स्नातकः आसीत्, तथा च प्रसिद्धः संस्कृतविद्वान् आसीत्, अन्यासु च भारतीयभाषास्वपि तस्य विद्वत्ता आसीत्। सः भारते सङ्क्षिप्तमेकं विधानाधारितं जीवनवृत्तं (legal career) व्यतीतवान्, भारतस्य च केषुचित् राजकुमारीयराज्येषु सः दीवानपदे कार्यं कृतवान्।<ref name=Qur123>{{Harvnb|Qur|2005|p=123}}</ref>
१९०५ तमे वर्षे सः इन्डिया-हाउस् इत्येतत् तथा च द-इन्डियन्-सोश्योलोजिस्ट् इत्येतत् स्थापितवान्। ते च सङ्गठने शीघ्रमेव मौलिकराष्ट्रवादिनां व्यवस्थितसम्मेलनस्थलत्वेन परिवर्तिते जाते। भारतीयेषु ब्रिटेनस्थेषु छात्रेषु तेऽतीव प्रसिद्धेऽभवताम्। सङ्गठनस्य प्रसिद्धतमेषु सदस्येषु चान्यतमः आसीत् [[विनायकदामोदरसावरकरः]]।
== सन्दर्भाः ==
<references/>
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
 
[[वर्गः:भारतीयक्रान्तिकारिणः]]
 
"https://sa.wikipedia.org/wiki/श्यामजी_कृष्ण_वर्मा" इत्यस्माद् प्रतिप्राप्तम्