"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

(लघु) →‎काकोरी-काण्डस्य एतिहासिक घटना: ==काकॊरी-काण्डस्य ऎतिहासिक घटना==
पङ्क्तिः ३७:
१९२४ ख्रिस्ताब्दॆ तमॆ वर्षॆ स: अन्यानि क्रान्तिकारिण: सह हिन्दुस्तानी प्रजातन्त्र संघस्य विधान आङ्ग्ल भाषायाम् अनिर्मित।१९२५ ख्रिश्ताब्दॆ प्रथम जनवरी दिवसं स: दलस्य घोषणा-पत्र अपि आङ्ग्ल भाषायाम् प्रकाशितवान। तं पठितं आंग्लस्य सर्वकार: अति भयाक्रान्त: अभवन। सैन्य-शस्त्र-संचालन क्षमता च अनुभवादि दृष्ट्वा प्रजातन्त्र संघस्य प्रमुख सेनापति-पदॆ बिस्मिलं प्रतिष्ठित्य शचीन्द्रादि वरिष्ठ जना: प्रजातन्त्र संघस्य विस्तार हॆतु बंगाल प्रान्तॆ अगच्छ्न। अथ समयान्तरे बिस्मिलस्यॊपरि सम्पूर्ण दलस्य भरण-पोषणस्य दायित्वमपि समायातः।
 
==काकोरी-काण्डस्य एतिहासिक घटना==
तदन्तरे "यस्य पादुका तस्य शीश" अस्याः अवसर स:अवलोकयत। एतस्मिन हृदये विचार्य १९२५ ख्रिस्ताब्दे तमे वर्षे ९ अगस्टे स: अन्यानि नव क्रान्तिकारिण: सह लखनऊ पूर्वे काकोरी नाम्नि स्थले सर्वकारस्य कोष: बलेन हृत:। ब्रिटिश शासनस्य सह तस्य नरव्याघ्रस्य: इदं स्वराष्ट्रं प्रति उन्मुक्ति संग्राम: उद्घोषित:। एतस्मिन क्रोधित भूत्वा सर्वकारस्य हृदये प्रतिशोध भावना संजात:। शासनेन एकस्मिन समये कूट-जाल प्रक्षेपित:बिस्मिलस्य सह चतुर्विंश अन्यापि क्रान्तिकारिण: लखनऊ कारागारे एकत्रीकृत्य सर्वेषु महाभयंकर अभियोगा: अभियोजितवान ।
 
==काकोरीकाकॊरी-काण्डस्य एतिहासिकऎतिहासिक घटना==
ईदृश महाभयंकर विद्रोहं पश्य सम्पूर्ण भारतवर्षे युवा:जनान्दोलित: बभूव। इयं साधारण घटना नासीत। अस्य अभियोगस्य सह बिस्मिलोपरि आंग्ल शासन विरुद्ध षड्यन्त्र बलाहृता हत्यादि अनेका: अपराधा: आरोपितवान। क्रान्तिकारिभ्य: दशसहस्र महाचौर्य कार्य समकक्षे आरक्षी-अधिवक्ता-साक्ष्ये शासनस्य व्यय दश लक्षाम् कृतवान। कथम् अद्भुत अन्याय आसीत!
तदन्तरेतदन्तरॆ "यस्य पादुका तस्य शीश" अस्याः अवसर स:अवलोकयत। एतस्मिन हृदयेहृदयॆ विचार्य १९२५ ख्रिस्ताब्देख्रिस्ताब्दॆ तमेतमॆ वर्षेवर्षॆअगस्टेअगस्टॆ स: अन्यानि नव क्रान्तिकारिण: सह लखनऊ पूर्वेपूर्वॆ काकोरीकाकॊरी नाम्नि स्थलेस्थलॆ सर्वकारस्य कोष: बलेनबलॆन हृत:। अनॆन प्रकारॆण स: ब्रिटिश शासनस्य सह तस्य नरव्याघ्रस्य: इदं स्वराष्ट्रं प्रति उन्मुक्ति संग्राम: उद्घोषितउद्घॊषित:। एतस्मिन क्रोधितक्रॊधित भूत्वा सर्वकारस्य हृदयेहृदयॆ प्रतिशोधस्वाभाविक प्रतिशॊध भावना संजात:। शासनेनशासनॆन एकस्मिन समयेसमयॆ कूट-जाल प्रक्षेपितप्रक्षॆपित: बिस्मिलस्य सह चतुर्विंश अन्यापि क्रान्तिकारिण: लखनऊ कारागारेकारागारॆ एकत्रीकृत्य सर्वेषुसर्वॆषु महाभयंकर अभियोगा: अभियोजितवान ।अभियॊजितवान।
 
ईदृश महाभयंकर विद्रोहंविद्रॊहं पश्य सम्पूर्ण भारतवर्षेभारतवर्षॆ युवा:जनान्दोलितजनान्दॊलित: बभूव। इयं साधारण घटना नासीत। अस्य अभियोगस्यअभियॊगस्य सह बिस्मिलोपरिबिस्मिलॊपरि आंग्ल शासन विरुद्ध षड्यन्त्र बलाहृता हत्यादि अनेकाअनॆका: अपराधा: आरोपितवान।आरॊपितवान। क्रान्तिकारिभ्य: दशसहस्र महाचौर्य कार्य समकक्षेसमकक्षॆ आरक्षी-अधिवक्ता-साक्ष्येसाक्ष्यॆ शासनस्य व्यय दश लक्षाम् कृतवान। कथम् अद्भुत अन्याय आसीतअन्यायासीत!
 
==बिस्मिलस्य सह चत्वारि एकश: बलिदान:==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्