"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎आरम्भिकजीवनम्: वार्ता निर्देशानुसार अनुभाग: सम्पादिता
पङ्क्तिः २५:
 
==आरम्भिकजीवनम्==
ज्येष्टशुक्लैकादाश्यां (निर्जलैकादशी दिवसॆदिवसे) ख्रिस्ताब्दख्रिस्ताब्दे १८९७ तमॆतमे वर्षॆवर्षे जूनजून् मासस्य ११ दिनाङ्कॆदिनाङ्के शुक्रवासरॆशुक्रवासरे पूर्वाह्नॆपूर्वाह्ने ११:११ वादन समयॆसमये उत्तरप्रदॆशराज्यस्य[[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] शाहजहाँपुरस्य कारावारस्य समीपॆसमीपे विद्यमानॆविद्यमाने खिरनीबाग स्थानॆइति मुरलीधरश्चस्थाने मुरलीधरः मूलमती दम्पत्यॊ:दम्पत्योः द्वितीय़पुत्रत्वॆनद्वितीय़पुत्रत्वेन अयं दिव्यात्मा जन्म प्राप्तवान्। अस्य दशाङ्गुलिषु चक्रचिह्नानि दृष्ट्वा ज्यॊतिष्कःज्योतिष्कः अस्य चक्रवर्तिनः सर्वलक्षणानि सन्ति किन्तु यदि अयं तावत्कालं जीवति चॆत्चेत् इति भविष्यवाणीम् अवदत्। तस्य जन्मनक्षत्रराशीत्यादीनाम् अनुगुणं तस्य रामप्रसाद इति नाम अकुर्वन्। मातापितरौ श्रीरामचन्द्रस्य अपरिमितभक्ताःअपरिमित: भक्ताः अपि आस्ताम्। तस्य द्वौ भ्रातरौ द्वॆद्वे भगिन्यः च आस्ताम् किन्तु कालान्तरॆणकालान्तरेण ते अपि अकालमृत्युंमृत्युं प्राप्नुवान्।प्राप्नुवन्। बाल्यॆबाल्ये एव सः रामप्रसादः शिक्षायाः विषयॆविषये बद्धादरः अभवत्। यदा सः चतुर्दशवर्षीयः१४ कुमारवर्षीयः किषोर: आसीत् तदा पितुः कोशात् धनं चॊरयित्वाचोरयित्वा उपन्यासग्रन्थान् क्रीत्वा पठति स्म। क्रमॆणक्रमेण उर्दूशालायां पठतः तस्य प्रॆमरसस्यप्रेमरसस्य परिपूर्णॊपन्यासॆषुपरिपूर्णोपन्यासेषु गज़लादिकगज़ल् पद्यॆषुपद्येषु तस्य अतीव आसक्तिः अवर्धत्।अवर्धत। तादृशानां पठनस्यपठणस्य व्यसनबद्धः अभवत्। अपि च भंगपानस्य दुर्व्यसनापिदुश्चटेनापि बद्धः अभवत्। कदाचित् भंगं पीत्वा चौर्यं कुर्वन्नॆवॆहकुर्वाणः तस्य पितापिताया: तं तीव्रतया दण्डितवन्तः पुस्तकानितस्य अपिपुस्तकानि नष्टितानि।छिन्नितानि। यदा प्रौढः अभवत् तदा सः दोषान्दोषः सम्पूर्णतया: अपगतः।
 
==स्वामिनः सॊमदॆवस्य दर्शनम्==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्