"बेलूरु" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q760603 (translate me)
No edit summary
पङ्क्तिः ६३:
 
[[File:Belur statue.jpg|thumb|lef|300px|'''दर्पणसुन्दरी''']]
'''बेलूरु''' (Belur) [[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] विद्यमानं प्रसिद्धं किञ्चन क्षेत्रम् । एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धम्प्रसिद्धं अस्तिजातम्होय्सलराजानां[[होय्सळवंशः|होय्सल]]राजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशवश्रीचेन्नकेशवदेवालयः देवालयः अनुपमःअनुपमः। बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५x३९६५ X ३९६ पादपरिमितः अस्ति । महाराजः [[विष्णुवर्धनः]] अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।
 
बेलूरु –विश्वसुन्दरीणां स्थानम् इति प्रसिद्धम् अस्ति ।
 
[[कर्णाटकम्|कर्णाटकप्रदेशे]] पूर्वम् अनेकवंशीयाः प्रशासकाः आसन् । तेषु होय्सळवंशीयाः कलासक्ताः धार्मिकाः अत्यन्तम्अत्यन्तं प्रसिद्धाः च आसन् । [[होय्सळाः|होय्सळानाम्]] अत्युत्तमं कार्यं बेलूरुचेन्नकेश्वरदेवालयनिर्माणम् इति सर्वविदितम् अस्ति ।
बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिध्दः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति ।
 
होय्सळराजाः चोळदेशजनान् जित्वा विजयस्मारकरुपेण एतं सुन्दरं देवालयं निर्मितवन्तः । क्रिस्ताब्दे १११६ तमे वर्षे विजयनारायणस्य अथवा केशवस्य मन्दिरं निर्मितवन्तः ।[[यगची]]नदीतीरे एषः देवालयः अस्ति । श्री विजयनारायणमूर्तिः अत्युन्नतः अष्टपादोन्नतः अस्ति । अत्यन्तम् आकर्षकः सुन्दरमूर्तिः सम्यगलङ्कृता अस्ति ।
बेलूरुचेन्नकेश्वदेवालयः शिल्पकलासङ्ग्रहालयः अद्भुतकलाकृतीनाम् आश्रयः विश्वप्रसिध्दःविश्वप्रसिद्धः च अस्ति । बेलूरुनगरे मध्यभागे एव अस्ति एषः सुन्दरः देवालयः । देवालयस्यावरणम् ४४३ पादमितदीर्घं, ३९६ पादमितविस्तृतम् । देवालयस्य प्राङ्गणम् १७८ पादमितदीर्घं, १५६ पादविस्तृतं च अस्ति । त्रिपादपरिमितोन्नतायां वेदिकायां नक्षत्राकारे प्रदेशे देवालयस्य निर्माणम् कृतमस्ति ।
चेन्नकेशवदेवालयं परितः अनेकेलघुदेवालयाः सन्ति । दीपस्तम्भः पुरतः विराजते । वासुदेवपुष्करिणी अस्ति । देवालये गर्भगृहं, शुकनासी, नवरङ्गमण्डपः च सन्ति । अत्र भित्तिषु सुन्दर शिल्पानि सन्ति । अत्र दर्शनार्थं विशेषदीपव्यवस्था अस्ति । नवरङ्गात् बहिः भित्तिषु सूक्ष्मशिल्पानि सन्ति । अत्र अष्टपट्टिकाः सन्ति । एतेषु शिलापट्टिकासु क्रमशः एतानि शिल्पानि सन्ति । विविधभङ्ग्या स्थिताः मणिहारालङ्कृताः गजाः, सिंहाः, लताः, प्राणिपक्षिणः, मणिहारालङ्करणानि, अलङ्कृतेषु गवाक्षेषु नृत्य-सङ्गीत-श्रृङ्गारादिषु मग्नानां स्त्रीणां विग्रहाः सन्ति । देवालये बहिर्भागे रतिमन्मथयोः, नरसिंहशिल्पं, गरुडशिल्पं चामरधारिण्यः, सरस्वती, षोडशहस्तयुक्ता दुर्गा, रामायणमहाभारतभागवतकथाचित्राणि च सन्ति ।
 
स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका,रेणुका, मोहिका दर्पणसुन्दरी इत्यादिन्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति ।
होय्सळराजाः चोळदेशजनान् जित्वा विजयस्मारकरूपेण एतं सुन्दरं देवालयं निर्मितवन्तः । क्रिस्ताब्दे १११६ तमे वर्षे विजयनारायणस्य अथवा केशवस्य मन्दिरं निर्मितवन्तः । [[यगची]]नदीतीरे एषः देवालयः अस्ति । श्री विजयनारायणमूर्तिः अत्युन्नतः अष्टपादोन्नतः अस्ति । अत्यन्तम् आकर्षकः सुन्दरमूर्तिः सम्यगलङ्कृता अस्ति । चेन्नकेशवदेवालयं परितः अनेकेलघुदेवालयाः सन्ति । दीपस्तम्भः पुरतः विराजते । वासुदेवपुष्करिणी अस्ति । देवालये गर्भगृहं, शुकनासी, नवरङ्गमण्डपः च सन्ति । अत्र भित्तिषु सुन्दर शिल्पानिसुन्दरशिल्पानि सन्ति । अत्र दर्शनार्थं विशेषदीपव्यवस्था अस्ति । नवरङ्गात् बहिः भित्तिषु सूक्ष्मशिल्पानि सन्ति । अत्र अष्टपट्टिकाः सन्ति । एतेषु शिलापट्टिकासु क्रमशः एतानि शिल्पानि सन्ति । विविधभङ्ग्या स्थिताः मणिहारालङ्कृताः गजाः, सिंहाः, लताः, प्राणिपक्षिणः, मणिहारालङ्करणानि, अलङ्कृतेषु गवाक्षेषु नृत्य-सङ्गीत-श्रृङ्गारादिषु मग्नानां स्त्रीणां विग्रहाः सन्ति । देवालये बहिर्भागे रतिमन्मथयोः, नरसिंहशिल्पं, गरुडशिल्पं चामरधारिण्यः, सरस्वती, षोडशहस्तयुक्ता दुर्गा, रामायणमहाभारतभागवतकथाचित्राणि च सन्ति ।
 
स्तम्भेषु मदनिकाशिल्पानि अद्भुतानि । प्रायशः द्विपादोन्नताः अपूर्वाः विविधाः मदनिकाः सम्यगलङ्कृताः सन्ति । तासां नामानि अपि सन्ति । तासु रुद्रिका, चन्द्रिका, रेणुका, मोहिका, दर्पणसुन्दरी इत्यादिन्यःइत्याद्यः प्रसिद्धाः सन्ति । एताः ४२ सङ्ख्याकाः सन्ति । मदनिकानां सौन्दर्यम् अपूर्वं, विलासाः च मधुराः मनमोहकाः सन्ति । प्रत्येकमदनिका अपि सुन्दररचनायुक्ता आकर्षणयुक्ता च अस्ति ।
 
स्तम्भाच्छादनयोः मध्ये ३० कोणे अद्भुताः एताः कलाकृतयः प्रतिष्ठापिताः सन्ति । दर्शकाः एतासां रचनावैभवं भावानां स्मरणं कुर्वन्तः शिल्पकार्यम् सगौरवम् स्तुवन्ति ।
 
अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति।अस्ति । अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्।निर्मितम् । अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।
देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’'''चेन्नकेशव''' इत्यपि कथयन्ति । मूर्तेः भावः स्रीस्रीभावः इव अस्ति।अस्ति । मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।
 
देवालयस्य बाहयशिल्पम्बाह्यशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । [[यगचि]]नदीतीरे एषः सुन्दरदेवालयः विराजते ।
 
==वसतिः==
बेलूरुनगरे वसति गृहाणिवसतिगृहाणि सन्ति ।
==मार्गः==
===विमानमार्गः====
Line ८१ ⟶ ९२:
[[बेङ्गळूरु]]तः २२२ कि.मी । हासनतः ४० कि.मी [[मङ्गळूरु]]तः १२४ कि.मी । [[मैसूरु]]तः २४९ कि.मी । होसपेटेतः ३३० कि.मी । [[हळेबीडु]]तः १६ कि.मी बेङ्गळूरु-मड्गळूरुमार्गः ।
 
अपूर्वशिल्पकलायुक्तः अयं देवालयः स्वस्य अमोघवास्तुशिल्पद्वारा उत्तमाकलाकृतिः पवित्रस्थानम् इति च ख्यातम् अस्ति। अमरशिल्पी जकणाचारिप्रभृतिभिः निर्मितम्। अत्रत्यं शिल्पकलावैभवं द्रष्टुं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । विदेशीयाः अपि अत्र आगत्य अत्यन्तम् आनन्दम् अनुभवन्ति शिल्पविशेषतां ज्ञातुं प्रयत्नं कुर्वन्ति ।
देवालयस्य प्राङ्गणं नक्षत्राकारकेण त्रिपादपरिमितोन्नते स्थाने निर्मितम् अस्ति । गर्भगृहे स्थिता ३.१७ मीटरपरिमितोन्नता मूर्तिः । एतं देव ”’चेन्नकेशव”’ इत्यपि कथयन्ति । मूर्तेः भावः स्री इव अस्ति। मुखभावः, अलङ्काराः, कटिप्रदेशस्य खङ्गः, पुष्पधारणरीतिः इत्यादिभिः अस्य देवस्य दर्शनं पुण्यकरम् पापहरं च अस्ति ।
देवालयस्य बाहयशिल्पम् आन्तरशिल्पापेक्षया अत्यन्तं सुन्दरम् अस्ति । अन्तर्भागे नवरङ्गमण्डपम् अपूर्वम् अस्ति । बाह्यशिल्पेषु भुवनेश्वरी, स्तम्भाः असंख्यविग्रहाः अनेकभङ्या निर्मिताः । मदनिकाविग्रहाः शिलाबालिकाः विभिन्नरुपभावान्विताः। अन्यत्र कुत्रापि द्रष्टुं न शक्नुमः । देवालयं परितः गजानां सुन्दरशिल्पपंक्तिः अस्ति । [[यगचि]]नदीतीरे एषः सुन्दरदेवालयः विराजते ।
==चित्रर्शाला==
<gallery>
"https://sa.wikipedia.org/wiki/बेलूरु" इत्यस्माद् प्रतिप्राप्तम्