"चेन्नै" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 89 interwiki links, now provided by Wikidata on d:q1352 (translate me)
No edit summary
पङ्क्तिः १:
[[File:MylaporeKapaleeshwararTemple.jpg|thumb|कपालेश्वरदेवालयः, मैलापुर्]]
'''चेन्नै''' (சென்னை) [[तमिलनाडु]] राज्यस्‍य राजधानी अस्‍ति।
चैन्नैनगरं भारते स्थितेषु महानगरेषु अन्यतममस्ति । अत्र स्थित्वा दर्शनीयानि स्थानानि बहूनि सन्ति ।
Line ५ ⟶ ६:
एतत् सागरतीरस्थं विहारधाम अस्ति । विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति । वसत्यर्थम् ६५ कुटीराणि सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत् ।
मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः ।
[[File:M. A. Chidambaram Stadium Challenger Trophy 2006.jpg|thumb|एम् ए सि क्रिकेट्-क्रीडाङ्गणम्]]
 
==एम. जि. एम. डि.जि. वर्ल्ड्==
एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति । बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति । अप्सरालोके(fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन् , क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति । पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः । कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति । सुन्दरे प्यारिसमार्गे चलितुं शक्यते । क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति ।
Line १२ ⟶ १३:
चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत् । अत्र तरणं मत्स्यग्रहणं च मनोहरं भवति । चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति । चैन्नैनगरे वासः कर्तुं शक्यते ।
 
[[File:Musee madras.jpg|thumb|वस्तुसङ्ग्रहालयः, चेन्नै]]
 
 
 
"https://sa.wikipedia.org/wiki/चेन्नै" इत्यस्माद् प्रतिप्राप्तम्