"वडोदरामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वडोदरामण्डलम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्येगुजरातराज्यस्य]] स्थितं किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[वडोदरा]] इति महानगरम्
 
==भौगोलिकम्==
वडोदरामण्डलस्य विस्तारः ७,५५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[आनन्दमण्डलम्]], उत्तरे [[पञ्चमहलमण्डलम्]], दक्षिणे [[नर्मदामण्डलम्]] अस्ति । अस्मिन् मण्डले १७३२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- महीसागरः, नर्मदा, जाम्बुवा, सूर्या, विश्वामित्री, दादरः ।
 
==जनसङ्ख्या==
२०११ जनगणनानुगुणं वडोदरामण्डलस्य जनसङ्ख्या ४१,५७,५६८ अस्ति । अत्र २१,५०,२२९ पुरुषाः २०,०७,३३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५५१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५५१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८१.२१% अस्ति ।
 
==उपमण्डलानि==
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि- १ छोटा-उदयपुरं २ डभोई ३ जेतपुर-पावी ४ करजणः ५ क्वाण्ट् ६ नसवाडी ७ पादरा ८ सङ्खेडा ९ सावली १० शिनोरः ११ [[वडोदरा]] १२ वाघोडिया
 
==कृषिः वाणिज्यं च==
 
==बाह्यसम्पर्कतन्तुः==
{{गुजरातराज्यस्य मण्डलानि}}
 
[[वर्गः:गुजरातराज्यम्]]
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
"https://sa.wikipedia.org/wiki/वडोदरामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्