"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
{{India Districts
|Name = कच्छमण्डलम्
Line १७ ⟶ १६:
|Highways = १
}}
 
कच्छमण्डलम्
कच्छप्रदेशस्य मुख्यपट्टनं भुज् इत्यस्ति । सिन्धप्रान्तः काथेवाडा, पाकिस्तानदेशः च परितः सन्ति । अत्र घर्ग्युवन् म्यूसियम् अपूर्वमस्ति । प्राचीनचित्राणि वस्त्रोद्यमसम्बद्धानि वस्तूनि, आयुधानि, सङ्गीतवाद्यानि, प्राणिनामाकृतयः अमृतशिल्पभवनं, हस्तिदन्तैः कृतं द्वारं वस्तूनि च आकर्षणीयानि सन्ति । सुन्दरद्वीपे स्थितं पट्तनम् एतत् ।
पङ्क्तिः २६:
एतस्य जनपदस्य प्रशासनिकमुख्यालयः भुजनगरे अस्ति. भौगोलिक दृष्ट्या भुजनगरं कच्छजनपदस्य मध्ये एव स्थितमस्ति । अन्यानि प्रमुखानि नगराणि गान्धीधाम , रापर, नखात्राणा , अञ्जार, माण्डवि, माधापर , मुन्द्रा च सन्ति. मूलतः कच्छ जनपदे 1440 ग्रामाः आसन् । इतः पूर्वं एतस्य अपरं नाम "चौदोचरो" अपि आसीत् , अधुना जनपदे 966 ग्रामाः सन्ति।
 
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
{{गुजरातराज्यस्य मण्डलानि}}
 
[[वर्गः:गुजरातराज्यम्]]
{{गुजरात् मण्डलाः}}
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
[[de:Kachchh]]
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्