"नर्मदामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
 
==भौगोलिकम्==
नर्मदामण्डलस्य विस्तारः २,७५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] दक्षिणभागेमध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[भरुचमण्डलम्]], उत्तरे [[वडोदरामण्डलम्]], दक्षिणे [[तापीमण्डलम्]] अस्ति । अस्मिन् मण्डले १,१०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- नर्मदा, करजणः, मेनः, अश्विनी, तेरवः ।
 
==जनसङ्ख्या==
"https://sa.wikipedia.org/wiki/नर्मदामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्