"वडोदरामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वडोदरामण्डलम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[वडोदरा]] इति महानगरम् ।
{{Infobox settlement
| name = वडोदरामण्डलम्
Line १७ ⟶ १६:
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = गुजरातम्गुजरातराज्यम्
| established_title = <!-- Established -->
| established_date =
Line २५ ⟶ २४:
| governing_body =
| leader_title1 = Collector
| leader_name1 = श्रीश्री॥ विनोद राओराव्
| unit_pref = Metric
| area_footnotes =
Line ४० ⟶ ३९:
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = गुजरातिगुजराती, हिन्दिहिन्दी, आङ्लाआङ्ग्लम्
| postal_code_type = Postal Index Number|PIN
| postal_code = 390 0XX
Line ५२ ⟶ ५१:
| footnotes =
}}
 
वडोदरामण्डलम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[वडोदरा]] इति महानगरम् ।
 
==भौगोलिकम्==
वडोदरामण्डलस्य विस्तारः ७,५५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[आनन्दमण्डलम्]], उत्तरे [[पञ्चमहलमण्डलम्]], दक्षिणे [[नर्मदामण्डलम्]] अस्ति । अस्मिन् मण्डले १७३२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- महीसागरः, नर्मदा, जाम्बुवा, सूर्या, विश्वामित्री, दादरः ।
"https://sa.wikipedia.org/wiki/वडोदरामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्