"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
==कृषिः वाणिज्यं च==
कलायः, 'बाजरा', कार्पासः, 'जवार्', खर्जूरः, एरण्डं, तन्तुभः, 'सिलियम्' ('इसाब्गुल्'), जीरकः, वृन्ताकं, पपितफलम्, आम्रफलं, कदलीफलं, चिकूफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मण्डलेषु खर्जूरस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । लवणोत्पादनं, 'एञ्जिनियरिङ्ग्', समुद्ररासायनिकानाम् उद्यमः, 'सिरेमिक्स्', नौकाश्रयसम्बद्धाः उद्यमाः, रासायनिकोद्यमः, वस्त्रोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
 
==वीक्षणीयस्थलानि==
धोलावीरायां विद्यमानं सिन्धूदरीसंस्कृतिस्थानम् ('इण्डस् व्याली सिविलिजेषन् सैट्'), 'आइना महल्' (पुरातनं राजगृहं), 'प्राग् महल्' (नूतनं राजगृहं), कच्छ-सङ्ग्रहालयः, कोटेश्वरः, लखपत्, भद्रेश्वरमन्दिरं, स्वामिनारायणमन्दिरं, वन्यगर्दभधाम, चिङ्काराधाम, नारायणसरोवरपक्षिधाम, कच्छ-मरु-वन्यजीविधाम, कच्छ-'बस्टर्ड्'-धाम, माण्डवीसागरतटः च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्