"कोल्हापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७४:
==भौगोलिकम्==
 
कोल्हापुरमण्डलस्य विस्तारः ७,६८५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[खेडमण्डलम्]], पश्चिमे [[नैऋत्येला सिंधुदुर्ग मण्डलम्सिंधुदुर्गमण्डलम्]], [[वायव्येला रत्‍नागिरी मण्डलम्रत्‍नागिरीमण्डलम्]], उत्तरे [[ईशान्येला सांगली मण्डलम्सांगलीमण्डलम्]], दक्षिणे [[कर्नाटकमधील बेळगाव मण्डलम्बेळगावमण्डलम्]] अस्ति ।अस्मिन् मण्डले सप्त मख्य नद्याः प्रवहन्ति । ताः यथा- [[पंचगंगा]], [[वारणा]], [[दुधगंगा]], [[वेदगंगा]], [[भोगावती]], [[हिरण्यकेशी नदी]], [[घटप्रभा]] ।
 
 
पङ्क्तिः १०२:
 
 
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति - कोल्हापुर् विशिप, ज्योतिबा, पन्हाला किला, पन्चगन्गा मन्दिरम्, इत्यादि
 
 
"https://sa.wikipedia.org/wiki/कोल्हापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्