"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७४:
==भौगोलिकम्==
 
रायगढमण्डलस्यसिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[अरबी समुद्रम्]], उत्तरे [[रायगढमण्डलम्]], दक्षिणे [[गोवाराज्यम्]], [[कर्णाटकराज्यम्]] च अस्ति । अत्र प्रवहन्ति मुख्य नद्याः स्न्ति [[शास्त्री]], [[बोर]], [[मुचकुंदी]], [[काजळी]], [[सावित्री]], [[वाशिष्टी]] च । अस्मिन् मण्डले ३२८७ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् नागपुरमण्डलस्यसिन्धुदुर्गमण्डलस्य जनसङ्ख्या ८,४८,८६८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -२.३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३७ अस्ति । अत्र साक्षरता ८६.५४ % अस्ति ।
 
==उपमण्डलानि==
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्