"रत्नगिरिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''रत्नगिरि मण्डलम्रत्नगिरिमण्डलम्''' [[महाराष्ट्र]] राज्ये स्थितःएकःस्थितं मण्डलःकिञ्चन |मण्डलम् । अस्य मण्डलस्य केन्द्रःकेन्द्रं [[रत्नगिरि]]नगरम् नगरः |
 
{{Infobox settlement
| name = रत्नागिरिमण्डलम्रत्नगिरिमण्डलम्
| native_name =
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
पङ्क्तिः २०:
| image_map = MaharashtraRatnagiri.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये रत्नागिरिमण्डलम्रत्नगिरिमण्डलम्
| image_dot_map =
| subdivision_type =
पङ्क्तिः २७:
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रमहाराष्ट्रम्
| established_title = <!-- Established -->
| established_date =
पङ्क्तिः ७४:
==भौगोलिकम्==
 
रत्नागिरिमण्डलस्यरत्नगिरिमण्डलस्य विस्तारः ८,२०८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[सातारामण्डलम्]], [[साङ्गलीमण्डलम्]] च, पश्चिमे [[अरबी समुद्रम्]], उत्तरे [[रायगढमण्डलम्]], दक्षिणे [[सिन्धुदुर्गमण्डलम्]] अस्ति । अत्र प्रवहन्तिप्रवहन्त्यः मुख्यमुख्याः नद्याःनद्यः स्न्तिसन्ति [[शास्त्री]], [[बोर]], [[मुचकुंदीमुचकुन्दी]], [[काजळी]], [[सावित्री]], [[वाशिष्टी]] च ।
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणम्जनगणनानुगुणं रत्नागिरिमण्डलस्य जनसङ्ख्या १६,९६,७७७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -४.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-११२३ अस्ति । अत्र साक्षरता ६५.१३ % अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ९८:
==वीक्षणीयस्थलानि==
 
अस्मिन्नेव मण्डले बहवःबहूनि प्रसिद्धंप्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# [[रत्नागिरी]]
पङ्क्तिः १०९:
# [[पूर्णगड]]
 
==बाह्यानुबन्धाः==
==बाह्यसम्पर्कतन्तुः==
 
*[http://ratnagiri.gov.in Ratnagiri district official website]
"https://sa.wikipedia.org/wiki/रत्नगिरिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्