"केरळराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८६:
[[File:Kerala population density map.jpg|thumb|'''केरळराज्यस्य मानचित्रम्''']]
 
[[भारतम्|भारतस्य]] दक्षिणे भागेदक्षिणभागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये<ref>[http://india.gov.in/knowindia/st_kerala.php Kerala – States and Union Territories – Know India] National Portal of India</ref> एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरलं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।
 
==प्राथमिकविवरणानि==
पङ्क्तिः १६९:
 
[[File:Kannurfort1.JPG|250px|thumb|'''केरळस्य सुन्दरः परिसरः''']]
 
==वाहनपञ्जीकरणसंख्याः==
केरलम् –KL
{| class="wikitable"
|-
| KL 01 || TVM [[तिरुवनन्तपुरम्]]
|-
| KL 02 || KLM [[कोल्लम्]]
|-
| KL 03 || PTA [[पत्तनन्तिट्टा]]
|-
| KL 04 ||ALP [[आलपुषा]]
|-
| KL 05 || KTM [[कोट्टयम्]]
|-
| KL 06 || IDK [[इडुक्कि]]
|-
| KL 07 || EKM [[एरणाकुळम्]]
|-
| KL 08 || TSR [[तृश्शूरू]]
|-
| KL 09 || PKD [[पालक्काड]]
|-
| KL 10 || MCP (मल्लप्पुरम्)
|-
| KL 11 || KZB (कोऴिक्कोड्)
|-
| KL 12 || WYD (वयनाड्)
|-
| KL 13 || KNR (कण्णूरु)
|-
| KL 14 || KSD (कासरकोड)
|}
 
==नद्यः==
Line ३१५ ⟶ २८४:
प्रायेण समशीतोष्णवातावरणम् । दक्षिण-पश्चिम-कालवर्षवातेन आटम्भलम् (मे.ज्ञण) ऋषभार्धवृष्टिः उत्तर-पूर्वकालेवर्ष्वातेन आरभ्यमाना (ओक्टोबर्, नवम्बर) तुलावृष्टिञ्च भवति केरलस्य वृष्टिकालः डिसम्बरमध्यकालात् फेब्रवरीमध्यपर्यन्तं हिमकालः (शिशिरः) मार्जनः मेपर्यन्तं ग्रीब्मकालः राज्ये प्रतिवर्षं तायः ३००३-८ मि.मी वृष्टिर्लभ्यते ।
 
==मण्डलानि ==
==जनपदाः==
केरळराज्ये १४ मण्डलानि सन्ति ।
आहत्य १४
{|-
विस्तृत्या बृहत् इड्डक्की, लधुः आलप्पुषा
|
 
{| border=0 cellpadding=1 cellspacing=1 width=98% style="border:1px solid black"
=== तिरुवनन्तपुरम्===
|- bgcolor=#f8dc17
:विस्तृतिः -२,१९२ च कि.मी
! width="10%" | विभाग
:साक्षरता -८५.७ %
! width="10%" | संकेत
:जनसान्द्रता -१३४१ / च.कि.मी
! width="25%" | जिल्हा
:तालूकाः-४- तिरुवनन्तपुरम्, नेट्मङ्डाट्, नेय्याट्टिन्करा, चिरयिनकीष
! width="25%" | प्रशासकीय केन्द्र
:कोर्परेशन्-तिरुवनन्तपुरम्
! width="10%" | लोकसंख्या (२००१ची गणती)
:नगरपालिकाः नेट्याट्टिनकरा, नेट्टमङ्डाट, आट्टिङ्डल्, वर्कला
! width="10%" | क्षेत्रफळ (किमी²)
:ब्लोकपञ्चायताः –पारश्शाला, वट्टियूरकाव, कषळ्ळूट्टम्, नेमम्-पेरुंकटविला, अतियन्नूरु, वेतलनाट बामनपुरम्, किलिमानूर
! width="10%" | घनता (प्रती किमी²)
:विद्यालयाः -९५६
|---- bgcolor=#F4F9FF
:मुख्याकृषिः –दारुकन्दः
|KL || AL || [[अलप्पुळा जिल्हा|अलप्पुळा]] || [[अलप्पुळा]] || २,१०५,३४९ || १,४१४ || १,४८९
:प्रधानाः नद्यः निय्यार, करमना, वामनपुरम्
|---- bgcolor=#F4F9FF
:कासागः –इट्वा, नटयरा, कग्निंकुलम्, वेली, अञ्चुतीङ्ड।
|KL || ER || [[एर्नाकुलम जिल्हा|एर्नाकुलम]] || [[कोची]] || ३,०९८,३७८ || २,९५१ || १,०५०
:उन्नतश्रृङ्गः-अगस्त्यमला-६१३२ पादमितं दैर्ध्यम्
|---- bgcolor=#F4F9FF
 
|KL || ID || [[इडुक्की जिल्हा|इडुक्की]] || [[पैनाव]] || १,१२८,६०५ || ४,४७९ || २५२
====विनोदसञ्चारकेन्द्राणि====
|---- bgcolor=#F4F9FF
:कोवलम्-तिरुवनन्तपुरतः १८ कि.मी दूरे विद्यमानं समुद्रतीरसुखबासकेन्द्रम् । समुद्रयुखास्थिताः महाशिलाः तरणाय अचिता अननाधता, आतपसेवायै उचितं सिकतामयं विशालं तीरम् इत्येतानि आकर्षकाणि ।
|KL || KL || [[कोल्लम जिल्हा|कोल्लम]] || [[कोल्लम]] || २,५८४,११८ || २,४९८ || १,०३४
:नेटयार डाम्-नगरात्, २९ कि.मी, उत्तरपूर्वादिशि । लधुवन्यभृगर्सरक्षणकेन्द्रम् । निटिनिकरमध्यसंस्थः तडाणः आकर्षकः ।
|---- bgcolor=#F4F9FF
:वर्कला –श्रीनारायणगुरुदेवस्य समाधिस्थानम् ।
|KL || KN || [[कण्णुर जिल्हा|कण्णुर]] || [[कण्णुर]] || २,४१२,३६५ || २,९६६ || ८१३
:तिरुवनन्तपुरं नगरम्- श्रीपद्मनाभस्वामिमन्दिरम् सुवर्णनिर्मिता अन्तशाचिनो विष्णोः मूर्तिरेव प्रतिष्ठा । भारते संपत्समृद्धौ प्रथमस्थानं वर्तते अस्य मन्दिरस्य् ।
|---- bgcolor=#F4F9FF
::प्राणिसङ्गहालयः म्यूसियम्
|KL || KS || [[कासारगोड जिल्हा|कासारगोड]] || [[कासारगोड]] || १,२०३,३४२ || १,९९२ || ६०४
::शंखमुखं समुद्रतीरम्
|---- bgcolor=#F4F9FF
::राजशविवर्यवर्यस्य चिग्राणां संस्थाणकेन्द्रम् तिचित्रा आर्ट ग्यालरी स्थानानि ।
|KL || KT || [[कोट्टायम जिल्हा|कोट्टायम]] || [[कोट्टायम]] || १,९५२,९०१ || २,२०३ || ८८६
::केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
|---- bgcolor=#F4F9FF
::केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
|KL || KZ || [[कोझिकोडे जिल्हा|कोझिकोडे]] || [[कोझिकोडे]] || २,८७८,४९८ || २,३४५ || १,२२८
::रोकट् विक्षेपणकेन्द्रम-तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् [[१९६९]] आणस्त १५ राष्ट्राय अर्पितम् ।
|---- bgcolor=#F4F9FF
::केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
|KL || MA || [[मलप्पुरम जिल्हा|मलप्पुरम]] || [[मलप्पुरम]] || ३,६२९,६४० || ३,५५० || १,०२२
::विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् [[भारतम्|भारतस्य]] प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
|---- bgcolor=#F4F9FF
::दूरदर्शनसंप्रेषण्निलयः -[[१९८२]] नवम्बरमासे आरब्धः
|KL || PL || [[पलक्कड जिल्हा|पलक्कड]] || [[पलक्कड]] || २,६१७,०७२ || ४,४८० || ५८४
::श्रीचित्रामेडिकल् सेन्टर्- राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
|---- bgcolor=#F4F9FF
::विमानपलनम् –वलियतुरायाम् ।
|KL || PT || [[पथनमथित्ता जिल्हा|पथनमथित्ता]] || [[पथनमथित्ता]] || १,२३१,५७७ || २,४६२ || ५००
 
|---- bgcolor=#F4F9FF
===कोतलम् (कोलम्बः)===
|KL || TS || [[थ्रिसुर जिल्हा|थ्रिसुर]] || [[थ्रिसुर]] || २,९७५,४४० || ३,०३२ || ९८१
:आस्थानम् –कोल्लम्
|---- bgcolor=#F4F9FF
:विस्तृतिः-२४९१.चकि.मी
|KL || TV || [[तिरुवअनंतपुरम जिल्हा|तिरुवअनंतपुरम]] || [[तिरुवअनंतपुरम]] || ३,२३४,७०७ || २,१९२ || १,४७६
:साक्षरता -८७% (१९९७)
|---- bgcolor=#F4F9FF
:जनसान्द्रता -९३०/ च.कि.मी
|KL || WA || [[वायनाड जिल्हा|वायनाड]] || [[कल्पेट्टा]] || ७८६,६२७ || २,१३१ || ३६९
:तालूकाः ५ कोतलम्, कोट्टारक्करा, पलनापुरम्, करुनाणप्पल्ली, कुन्नत्तूरु
|}
:नगरपालिकाः - कोलनम्, पुनलूरु, परवूरु लोकपञ्चायलः ओच्चिरा , करुनणप्पल्ली, चवरा, कोहारक्करा, इलिक्करा वेट्टिक्कवला, पलनापुटम्, अञ्चल, चिड्डमला, चरयमङ्गलम्, मुखातला शास्तंक्कोट्टा, अञ्चालुमूट्
::विद्यालयाः -८९८
::प्रधाननद्यः –कतलटयार, इत्तिक्करयार
::कासाराः –अष्टमुटी, परवूरु, इटवा, नटयरा
::शास्तांब्लेट्टा शुद्धजलताडाणः
::तीर्थाटनकेन्द्रम –अच्चनकोविल् आर्यङ्काव, कुलेलूपुषा धर्मशास्तृमन्दिराणि
 
===पलनन्तिट्टा===
आस्थानम्-पलनन्तिट्टा
:जनसान्द्रता-४३५/ च.कि.मी
:विस्तृतिः -२६४२ च.कि.मी
:साक्षरता -९३.२९ %
:तालूकाः ५ तिरुवतला, कोषञ्चेरी, मतलप्पतली, रान्नी, अटूरु
:नगरपालिकाः –पतनन्तिट्टा, तिरुवतला, अटूरु
:ब्लोकपञ्चायताः –मल्लप्पतली, पुलिककीष, कोचिप्रम इलन्तूरु रान्नी, कोन्नी, पन्तलम्, परळ्ळोट कुलनटा ।
:विद्यालयाः -७३३ (१९९७-९८)
:समुद्ररीरराहितजनपदः । विस्तृतेः अधीप्रतिशतमपि वनमेव ।
:शबरिगिरिः (३७९० प्रादमितम् ), पूच्चिगिरिः (५८४७ पादमिता च आसीत् जनपद एव ।
:प्रधानाः नद्यः-पम्पा , मणिमला , अच्चनकोबिल्
 
====विनोदसञ्चारलेन्द्राणि====
पेरुन्तेनरुवी, चरलकुन्तु च
:कोन्नी गजसंरक्षणकेन्द्रम् –गजपरिशीलनकेन्द्रम्
:आरन्युला-लोहदर्पणनिमणिकेन्द्रम् –अयं दर्पणः विश्वविठयातः । काचस्य उपयोगं विना विविधैः लोहमिश्रितैः निर्मियते ।
:तीर्थस्थानम्-पार्थसारथिमन्दिरम् –आरन्मुला
 
===आलपुषा===
:आट्यानम्-आलप्पुषा
:विस्तृतिः -१४१४ च.कि.मी
:साक्षरता-९४%
:जनसान्द्रता-१५८५/ च.कि.मी
:तालूकाः -६ चेर्तला, कुट्टनाट कार्तिकप्पळ्ळी, मावेलिक्करा, चेङ्डन्नुरु, अम्पलप्पुषा
:नगरपालिकाः ५-आलप्पुषा, कायङ्कुलम्, चेर्तला, मावेलिक्करा, चेङ्डन्नुरु
:ब्लोकपञ्चायताः -१२ तैक्काट्टशशेरी, पट्टणक्काट, कञ्चिकुषी, आर्याट, अम्पलप्पुषा, चम्पक्कुलम्, वेलियनाट चेङ्डन्नुरु, हरिप्पाट्, मावोलिक्करा, भरणिक्काव मुतुकलम्
:विद्यालयाः -७४३
:अध्यापकपरिशीलनकेन्द्राणि -९
:सर्वकारीयाः ऐ.टि.ऐ-१
:ऐ.टि.सी-३७
:मुख्यष्टषिः –व्राहिः नालिकेरः
:प्रधाननद्यः –मणिमला, पम्पा, अच्चनकोविल कासारभूयिष्ठजनपदः । नैकाकेलीनां केन्द्रम् । विनोदसञ्चारलकेन्द्राणि
:आलप्पुषा –प्राचीननैपत्तनम्, व्यापारकेन्द्रं च ।
राजा केशवदासः एवास्य नौपलनगरस्य स्थापकः । प्रतिवर्षम् आगस्त् मासे अत्रत्ये पुन्नमटकासोट् विख्याता नेहरुद्रोपी नौककेयिः प्रचलति ।
अम्पलप्पुषा – श्रीकृष्णमन्दिरम् । अश्रत्यं वर्णराञ्चितं क्षीरपायसं विख्यातमास्ति । तथा नौलकोभिः नाटकशाया च ख्याते ।
चम्पककुलम् –अत्रत्या मूलनक्षतृनौकाकिलिः प्रसिद्धा) १९५७ आगस्त-१७ अस्य जनपदस्य निर्मितिः अभवत् ।
 
===कोट्टयम्===
:आरचानम्- कोट्टयम्
:विस्तृतिः -२२०३ च.कि.मी
:साक्षरता -९४% (१९९१)
:जनसान्द्रता -८२६ /च.कि.मी
:तालूकाः ५ कोट्टयं, चङ्डनाश्शेरी, वैक्यं, मीनाच्चिल्, काञ्चिरप्पळ्ळी
:नगरपालिकाः -४ कोट्टयम्, चङ्डनाशशेरी, वैक्यम्,माळा
:विद्यालयाः -९११ (१९९७-९८)
:मुख्यकृषिः –नालिकेरः, व्रीहिः रब्बर, मरीचम्।
:समुद्रतीररहितोऽयं जनपदः [[१९४९]]तमे वर्षे जुलैमासे निर्मितः । [[१९८९]] तमे वर्षे कोट्टयं नगरं भारतस्य प्रथमं सम्पूर्णसुशिक्षितनगरमभवत्।
:प्रधाना नदी मीनच्चिल
:प्रधानाकर्षककेन्द्रम्
कुमख्यम्- कोट्टयात् १० कि.मी दूरे वेम्पनाट् साक्षरस्य तीरे विद्यमानं विन्येदसञ्चारकेन्द्रम् । पक्षिसंरक्षणकेन्द्रमपि अत वर्तते ।
 
== सम्‍बद्धविषयाः ==
"https://sa.wikipedia.org/wiki/केरळराज्यम्" इत्यस्माद् प्रतिप्राप्तम्