"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
चीनादेशे मुख्यतः विभागद्वयं वर्तते। तत्,
#[[पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना(पौरगणतन्त्रं चीनादेशः)]](People's Republic of China)
#[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना(गणतन्त्रं चीनादेशः)]](Republic of China)
 
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना(पौरगणतन्त्रं चीनादेशः)(People's Republic of China)]]
===1.[[पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना(पौरगणतन्त्रं चीनादेशः)]](People's Republic of China)===
 
पीपल्स् रिपब्लिक् आफ् चैनादेशे २२देशाः(Provinces‌), ५स्वयंशासितप्रदेशाः(Autonomous Regions), ४ग्रामसङ्घानि(Municipalities), २विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते
पङ्क्तिः ९१:
#[[मकौ]](Macau)विशेषशासनप्रदेशाः
 
[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना(गणतन्त्रं चीनादेशः)(Republic of China)]]
 
===2.[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना(गणतन्त्रं चीनादेशः)]](Republic of China)===
अस्य सामान्यतया [[तैवान|तैवान्]] इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,
#[[तैवान|तैवान्]]द्वीपम्
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्