"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२३:
 
===भाषाः===
चीनादेशस्य भाषां [[माण्डरिन्]](Mandarin) इति आह्वयन्ति । एषा भाषा सैनो-टिबेटियन्(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,
*[[वू]](Wu)
 
*[[युए]](Yue)
*[[मिन्]](Min)
*[[शियाङ्ग्]](Xiang)
*[[गान्]](Gan)
*[[हाक]](Hakka)
=='''संस्कृतिः'''==
[[चित्रम्:Fearther03.jpg|thumb|right|200px|चीनी गीतनाटकस्य दृश्यम्]]
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्