"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२२:
चीनादेशः आधिकारिकतया ५६ मण्डलानि [[अन्य-भिन्न-देशीयानां समूहः]] इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु [[हान्चैनीस्]](Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति । तत्र अधिकतया [[दक्षिणकोरिया|दक्षिणकोरियादेशतः]](South Korea) १२०,७५० जनाः, [[संयुक्तानि राज्यानि|संयुक्तानि राज्यानि(अमेरिका संयुक्तराज्यानि,युनैटेड् स्टेट्स् आफ् अमेरिका)]](United States) देशीय जनाः ७१,४९३, [[सूर्यमूल|सूर्यमूलम्(जपान्देशः)]](Japan) जनाः ६६,१५९ च वर्तन्ते ।
 
===चीनीभाषा===
===भाषाः===
[[चित्रम्:China linguistic map.jpg|thumb|right|200px|चीनादेशस्य भाषाविज्ञानचित्रम्]]
चीनादेशस्य भाषां [[माण्डरिन्]](Mandarin) इति आह्वयन्ति । एषा भाषा सैनो-टिबेटियन्(Sino-Tibetan)भाषायाः कुटुम्बतः आगतः अस्ति । अत्र केवलं [[माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । [[माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषा [[बीजिङ्ग्प्रादेशिकभाषा]]तः(Beijing dialect) आगता वर्तते। चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,
पङ्क्तिः १३२:
*[[हाक]](Hakka)
 
[[चीनीवर्णः(चीनीलिपिः)]](Chinese character) [[लोगोग्राम्]](Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनी वर्णाः वर्तन्ते । तत्र ३,००० वर्णानाम् अध्ययनेन प्रायः ९९% चीनीवर्णेषु प्राविण्यतां प्राप्तुं शक्यते । चीनीवर्णानां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । [[माण्डरिन् मानत्वम्(स्टाण्डर्ड् माण्डरिन्)]](Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे [[केमन्द्रियमाध्यमिकशिक्षासंस्था(सि बि एस् इ)]](Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते
 
=='''संस्कृतिः'''==
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्