"पादकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
:::'''पदभ्यां कन्दुकताडनी भवति सा क्रीडा सतां रञ्जनी ॥'''
 
==ऎतिहासिकीऐतिहासिकी पृष्ठभूमिः==
ईसातो द्विशतं वर्षेभ्यः पूर्वं चीनदेशे द्वयोर्दलयोर्मध्ये पादकन्दुक-क्रीडा क्रीडयते स्म । प्रतिवर्षं तत्र राज्ञो जन्मदिने राजप्रासादस्याग्रे द्व् विरुद्धे दले जनानां रञ्जनायक्रीडताम् । विजेतृदलाय राजतपात्रेषु पानाय सुरा तथा भोक्तुं फलानि पारितोषिकत्वेन दीयन्ते स्म तथा पराजेत्रे दलाय कठोरो दण्डः प्रदीयते स्म । क्रीडनस्थले द्वौ वंशौ न्यखन्यतां तथा तयोरुपरि क्षौमं वस्त्रं निबद्धय तस्मिन् छिद्रमेकमक्रियत । विरोधि-दलं हस्तप्रयोगं विनाऽक्राम्यत् किञ्च सावधानतया पदा सन्ताड्नपूर्वकं कन्दुकं नियन्त्रयन्तः क्रीडकाः शारीरिकं प्रदर्शनं कृत्वा विपक्षिदलं पराजयत् । तदाऽस्याभिधानं ‘सुचु’(TSUCHUE) अथवा ‘किक्-बाल’ (KICK BALL) इत्यासीत् ।
 
"https://sa.wikipedia.org/wiki/पादकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्