"करूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः ४४:
}}
 
'''करूरुमण्डलम्''' (Karur district) (तमिऴ्: கரூர் மாவட்டம், आङ्ग्लम्: Karur Districtமாவட்டம) करूरुमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मध्यभागे कावेरी-, अमरावतीनद्योः तीरे विद्यमानं मण्डलम् । अस्य केन्द्रस्थानं करूरुपत्तनम् ।
 
==इतिहासः==
करूरुपत्तनं [[तमिऴ्‌नाडु|तमिऴ्नाडुराज्यस्य]] प्राचीनतमपत्तनेषु अन्यतमम् । तमिऴ्जनानाम् इतिहासे संस्कृतौ च अस्य पात्रं महद् अस्ति । अस्य पत्तनस्य ३००० वर्षेभ्यः अपि अधिकः इतिहासः अस्ति । प्राचीनसङ्गमकाले अपि अत्र वाणिज्यं प्रवृद्धम् आसीत् इति ज्ञायते । करूरु प्राचीनतमिऴ्प्रदेशेषु कोङ्गुनाडुनः भागः आसीत् । अत्र चेराणां, गङ्गानां, चोळानां च प्रशासनम् आसीत् । करूरुपत्तनं चेरराजानां राजधानी आसीत् । तिरुज्ञानसम्बन्धेन प्रशस्तः पशुपतीश्वरदेवालयः करूरौ चोळराजैः क्रिस्तीये सप्तमशतके निर्मितः । तदनन्तरकाले करूरुं नायकाः,[[टिप्पूसुल्तानः]] च शासितवन्तः ।
ब्रिटिशाः टिप्पूसुल्तानं १७८३तमे[[१७८३]] तमे वर्षे पराजित्य करूरुदुर्गं नाशयित्वा इदं पत्तनं स्वायत्तीकृतवन्तः । आङ्ग्लोमैसूरुसमरेषु प्राणार्पणं कृतवतां योधानां स्मरणार्थं करूरुसमीपे रायनूरौ स्मारकम् अस्ति । ब्रिटिश् प्रशासने करूरुः आदौ कोयम्पुत्तूरुमण्डलस्य, ततः तिरुचिरापळ्ळिमण्डलस्य भागः आसीत् ।
 
==भौगोलिकम्==
पङ्क्तिः ७०:
 
करूरुमण्डलं प्रति [[केरळम्|केरलतः]] हस्तसीवनोद्यमः आगतः । अद्य उत्तमगुणवत्तया अत्रत्यानि उत्पादनानि अन्ताराष्ट्रियस्तरे अमूल्यानि सन्ति ।
तमिऴ्नाडुसर्वकारेण विश्ववित्तकोशस्य साहाय्येन तमिऴ्नाडु न्यूस्प्रिण्ट् अण्ड् पेपर्स् संस्था करूरुमण्डले कागदपुरे संस्थापिता ।संस्थापितवन्तः। इयं संस्था अद्य बगासे-आधारितकागदोत्पादने विश्वे एव प्रथमस्थाने अस्ति । एशियाखण्डे कागदोत्पादकेषु अस्याः द्वितीयं स्थानम् । प्रतिवर्षं टिएन्‌पिएल्टि. एन्‌. पि. एल् संस्थया एकदशलक्षटन् बगासेकागदम् उपयुज्य २३०००० टन् परिमितं मुद्रण-लेखनकागदम्मुद्रणलेखनकागदम् उत्पाद्यते ।
 
करूरुमण्डलं बस्‌यानशरीरनिर्माणोद्यमार्थम्लोकायानशरीरनिर्माणोद्यमार्थम् अपि प्रसिद्धम् अस्ति । दक्षिणभारतस्य वैयक्तिकबस्‌यानशरीरेषुवैयक्तिकलोकयानशरीरेषु ९०% करूरुमण्डले एव निर्मीयन्ते इति उल्लेखार्हम् । अस्मिन् उद्यमे प्रतिवर्षं प्रायः २७५० कोटिरूप्यकाणां व्यवहारः भवति । करूरुपत्तने ४५तः४५ तः अधिकाः शरीरनिर्मातारःलोकशरीरनिर्माणं सन्तिभवति । प्रतिवर्षं ३५००तः३५०० तः अधिकानि बस्‌यानानिलोकायानानि अत्र निर्मीयन्ते । कर्णाटकस्यकर्णाटक, तमिऴ्नाडु तमिऴ्नाडुनःसर्वकारीय सर्वकारीयवस्‌यानानिलोकयानानि अपि अत्रैव निर्मीयन्ते । [[चेट्टिनाडु सिमेण्ट्स्सिमेण्ट्]] संस्थायाः, [[करूरु वैश्य ब्याङ्क्]] तथा, [[लक्ष्मीविलास ब्याङ्क्]] इत्येतयोःइत्येदयोः वैयक्तिकवित्तकोशयोः मूलस्थानं करूरुकरूरुमण्डलम् । करूरुप्रदेशे नीलराग-इन्द्रनील-चन्द्रकान्तप्रभृतीनि अमूल्यरत्नानि अपि लभ्यन्ते ।
 
==वीक्षणीयस्थलानि==
"https://sa.wikipedia.org/wiki/करूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्