"यु आर् अनन्तमूर्ति" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
कन्नडे षष्ठः [[ज्ञानपीठप्रशास्तिविजेता]] यु.आर्. अनन्तमूर्तिमहोदयः (U.R. Ananthamurthy) । तस्य पूर्णं नामधेयं डा. उडुपि राजगोपालाचार्य अनन्तमूर्तिः ।
सर्वेषां कृते स्वस्य मातृभाषया एव प्राथमिकशिक्षणम् आवश्यकम् इति प्रतिपादयति अनन्तमूर्तिः। ’विदेशीयाः बहु भाषाः ज्ञातवन्तः वयं, अस्माकं निकटे विद्यमानाः अन्यप्रान्तीयभाषाः न जानीम” इति आश्चर्यं दर्शयति । जगतः अन्यभाषाणां काश्चन प्रमुखानां कृतीनाम् आंगलभाषया अनुवादः कर्तुं न शक्यः इति तस्य अभिप्रायः । कन्नडलेखकः भारतीयसाहित्यविमर्शकः च अनन्तमूर्तिः आत्मानं कन्नड- संस्कृत्याः "क्रिटिकल् इन्सैडर् " इति घोषयति।
तस्य बहुचर्चित'''सस्कार''' कादम्बरी द्वारा भारतीयसाहित्यक्षेत्रे , चलनचित्ररङ्गे च नूतनं विवादम् एव सृष्टवान्।
पङ्क्तिः ३४:
[[वर्गः:मास्तिप्राशस्तिभाजः]]
[[वर्गः:कर्नाटकसाहित्य-अकाडेमीप्रशस्तिभाजः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/यु_आर्_अनन्तमूर्ति" इत्यस्माद् प्रतिप्राप्तम्