"तिरुच्चिरापळ्ळिमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११६:
}}
 
तिरुच्चिरापळ्ळिमण्डलं (Tiruchirapalli District) (तमिऴ्: தி௫ச்சிராப்பள்ளிமாவட்டம்) ट्रिचीमण्डलम् इति, तिरुच्चिमण्डलम् इति च ख्यातं तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । इदं मण्डलं कावेरीनद्याः तीरभूमौ अस्ति । अस्य केन्द्रस्थानं तिरुच्चिराप्पळ्ळिनगरम्तिरुच्चिरापळ्ळिनगरम्ब्रिटिश्प्रशासनकालेब्रिटिश् प्रशासनकाले इदं ‘ट्रिचिनोपोलि’ इति ज्ञातम् आसीत्, माद्रास्प्रान्तस्यमद्रास् प्रान्तस्य भागः च आसीत् । १९४७तमे[[१९४७]] तमे वर्षे भारतेन स्वातन्त्र्यप्राप्त्यनन्तरंस्वातन्त्र्यप्राप्यानन्तरं मण्डलस्य पुनर्नामकरणम् अभवत् ।
तिरुच्चिराप्पळ्ळिमण्डलं (तमिऴ्: தி௫ச்சிராப்பள்ளிமாவட்டம் आङ्ग्लम्: Tiruchirapalli District)
ट्रिचीमण्डलम् इति, तिरुच्चिमण्डलम् इति च ख्यातं तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम् । इदं मण्डलं कावेरीनद्याः तीरभूमौ अस्ति । अस्य केन्द्रस्थानं तिरुच्चिराप्पळ्ळिनगरम् । ब्रिटिश्प्रशासनकाले इदं ‘ट्रिचिनोपोलि’ इति ज्ञातम् आसीत्, माद्रास्प्रान्तस्य भागः च आसीत् । १९४७तमे वर्षे भारतेन स्वातन्त्र्यप्राप्त्यनन्तरं मण्डलस्य पुनर्नामकरणम् अभवत् ।
 
==इतिहासः==
अस्मिन् प्रदेशे भिन्नेषु कालेषु चोळानाम्चोळानां, पल्लवानाम्पल्लवानां, पाण्ड्यानाम्पाण्ड्यानां, देहलीसुल्तानानाम्देहलीसूल्तानानां, मधुरैसुल्तानानाम्मधुरैसूल्तानानां, विजयनगरसाम्राज्यस्यविजयनगरसाम्राज्यं, नायकवंशस्यनायकवंशं, ब्रिटिशानां च प्रशासनम् आसीत् । आङ्ग्ल-आङ्ग्लं, फ़्रेञ्च्सेनयोः मध्ये प्रवृत्तेषु कर्णाटकसमरेषु तिरुच्चिराप्पळ्ळिःतिरुच्चिरापळ्ळिः प्रमुखं भागम् अवहत् ।
 
==भौगोलिकम् ==
तिरुच्चिराप्पळ्ळिमण्डलंतिरुच्चिरापळ्ळिमण्डलं तमिऴ्नाडुराज्यस्य हृद्देशे अस्ति । अस्य मण्डलस्य विस्तारः ४४०४ चतुरश्रकिलोमीटर् अस्ति। अस्य वायव्यदिशिवायव्यदिशे [[नामक्कलमण्डलम्]], ईशान्ये [[पेरम्बलूरुमण्डलम्पेरम्बलूरुमण्डलं]], पूर्वभागे [[तञ्जावूरुमण्डलम्]], आग्नेयदिशिआग्नेयदिशे [[पुदुक्कोट्टैमण्डलम्पुदुक्कोट्टैमण्डलं]], दक्षिणे मधुरै-शिवगङ्गामण्डले, शिवगङ्गामण्डलं, नैर्ॠत्ये [[दिन्डुगलमण्डलम्दिन्डुगलमण्डलं]], पश्चिमे [[करूरुमण्डलम्|करूरुमण्डलं]] च अस्ति । [[कावेरीनदी]] आमण्डलं प्रवहति, सैव कृषेः प्रमुखं जलमूलं च भवति।
 
==जनसंख्या==
[[२०११]] जनगणनानुगुणं तिरुच्चिराप्पळ्ळिमण्डलस्यतिरुच्चिरापळ्ळिमण्डलस्य जनसंख्या २,७१३,८५८ सन्ति। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य १४६तमं१४६ स्थानम्तमं स्थानं भवति । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६०२ (१५६० प्रतिचतुरश्रमैल्) अस्ति } [[२००१-२०११]] दशके जनसंख्यावृद्धेः प्रमाणं १२.२२ % आसीत् । अत्र पुं-, स्त्री अनुपातः १०००:१०१३, साक्षरताप्रमाणं च ८३.५६% अस्ति ।
मण्डलस्य प्रधानभाषा [[तमिऴ्]] । मण्डलस्य केषुचित् प्रदेशेषु श्रीलङ्कातमिऴानां वसतिः अपि दृश्यते । जनानां ८४.३९% हिन्दूसमुदायस्य सन्ति, ९.०२% क्रैस्तमतीयाः, ६.४६% मुस्लिमाः, इतरे च ०.१२% वसन्ति।
 
==उपमण्डलानि==
तिरुच्चिराप्पळ्ळिमण्डलेतिरुच्चिरापळ्ळिमण्डले ८ उपमण्डलानि सन्ति। तानि -
:१) मणप्परै
:२) श्रीरङ्गम्
:३) तिरुच्चिरापळ्ळिः
:३) तिरुच्चिराप्पळ्ळिः
:४) लाल्गुडिः
:५) मनचनल्लूरुः
Line १४१ ⟶ १४०:
 
==कृषिः वाणिज्यं च ==
[[कावेरीनदी|कावेरीतीरभूमौ]] विद्यमाने अस्मिन् मण्डले कृषिकार्यम् एव प्रधानोद्यमः भवति। तण्डुलस्य इक्षोः च कृषिः विस्तृततया भवति । [[कदली]], [[नारिकेलः]],[[कार्पासः]], पूगः, कलायः च अत्र रुह्यमानानि इतराणि सस्यानि भवन्ति।
 
अश्मचूर्णोद्यमाः, चर्मागाराः, आहारसंस्करणघटकाः, शर्करोत्पादकागाराः, वस्त्रोद्यमाः च अधिकसंख्यायाम् अस्मिन् मण्डले दृश्यन्ते ।
 
==वीक्षणीयस्थलानि==
 
===मुक्कोम्बुः (मेलणै)===
अयं तिरुच्चितः १८ किलोमीटर् दूरे अस्ति । अत्र कावेरीनद्याः पृथग्भूय कोल्लिडंनदीकोल्लिडं नदी प्रवहति । तस्मिन् स्थले कावेरीनद्याः जलबन्धः निर्मितः अस्ति । अयं जलबन्धः ६८५ मीटर् दीर्घः अस्ति । अयं नवदशशतके सर् आर्थर् काटनेन निर्मितः । चोळानां ‘कल्लणै’ जलबन्धेन प्रभावितः, सः एतं जलबन्धं निर्मितवान् इति श्रूयते । जलबन्धं परितः सुन्दरम् उद्यानम् अस्ति ।
 
===श्रीरङ्गम् ===
[[Image:Srirangam Temple Gopuram (767010404).jpg|thumb|right|200px|श्रीरङ्गदेवालयस्य शिखरम्श्रीरङ्गदेवालयः]]
तमिऴ्सम्प्रदाये इदं क्षेत्रम्क्षेत्रं ‘तिरुवरङ्गम्’ इति प्रसिद्धम् अस्ति । अस्य प्राचीनं नाम वेळ्ळितिरुमुदग्रामः इति अस्ति। श्रीरङ्गस्य एकस्मिन् पार्श्वे कावेरीनदी प्रवहति,प्रवहति। अपरस्मिन् पार्श्वे कावेर्याः उपनदी कोल्लिडं प्रवहति । श्रीरङ्गस्य विश्वप्रसिद्धः रङ्गनाथस्वामिदेवालयः हिन्दूजनानाम्हिन्दूजनानां, विशिष्य श्रीवैष्णवानां पवित्रं तीर्थक्षेत्रम्तीर्थक्षेत्रं भवति । वैष्णवदिव्यदेशेषु इदं प्रथमं, प्रमुखतमं च भवति। भारते बृहत्तमः देवालयपरिसरः अयम् ४ किलोमीटर् परिधेः ६३१०००६,३१,००० चतुरश्रमीटर् विस्तारः अस्य परिसरस्य देवालये सप्त प्राकारः, २१ गोपुराणि च सन्ति । अस्मिन् देवालये सर्वदा भक्तानां संमर्दः भवति ।
 
===वयलूरुमुरुगदेवालयः===
अयं देवालयः प्रायः १२०० वर्षेभ्यः प्राक् चोळानां काले निर्मितः । अत्र मूलदेवः आदिनाथः (शिवः) । शिवस्य गर्भगृहस्य पृष्ठतः मुरुगस्य सन्निधिः वर्तते । अत्र अग्नितीर्थनामकः तडागः अस्ति,अस्ति। यः स्वयं मुरुगेन शक्त्यायुधेन निर्मितः इति प्रतीतिः ।
 
===तिरुवनैकोयिल् ===
अयं ग्रामः तिरुच्चिनगरात् ३ किलोमीटर् दूरे श्रीरङ्गस्य पार्श्वे अस्ति । अयं परमेश्वरस्य पञ्चभूतस्थलेषु अन्यतमम्, अप्स्थलम् ।अन्यतमम्। अत्रत्यः देवः जम्बुकेश्वरः, देवी च अखिलाण्डेश्वरी प्रसिद्धम्। इदं जलक्षेत्रम् इत्यतःशिवस्यइत्यतः शिवस्य लिङ्गः अब्लिङ्गः इति ज्ञायते ।
 
===समयपुरम्===
इदं पत्तनं तिरुच्चितः १२ किलोमीटर् दूरे अस्ति । अत्र प्रसिद्धः मारियम्मन्- देवालयः अस्ति ।
 
===उरैयूरु वेक्कालियम्मन् देवालयः===
उरैयूरुग्रामः तिरुच्चितः ७ किलोमीटर् दूरे अस्ति । द्वयोः चोळराजयोः पुगऴ् चोळनायनारस्य, गोचेङ्कनचोळस्य च जन्म अत्रैव अभवत् इति ज्ञायते । अत्रत्यः देवालयः गोचेङ्कनचोळेन निर्मितः ।
 
===शिलादुर्गः (राक् फ़ोर्ट्)===
"https://sa.wikipedia.org/wiki/तिरुच्चिरापळ्ळिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्