"तञ्जावूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 17 interwiki links, now provided by Wikidata on d:q15194 (translate me)
No edit summary
पङ्क्तिः ११७:
 
 
तञ्जावूरुमण्डलं (Thanjavur District) (तमिऴ्:தஞ்சாவூர்மாவட்டம்) दक्षिणभारतस्य [[तमिळ्नाडु| तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तञ्जावूरुपत्तनम् ।
तञ्जावूरुमण्डलम् (तमिऴ्:தஞ்சாவூர்மாவட்டம் आङ्ग्लम्: Thanjavur District)
तञ्जावूरुमण्डलं दक्षिणभारतस्य [[तमिळ्नाडु| तमिऴ्नाडुराज्यस्य]] ३२ मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तञ्जावूरुपत्तनम् ।
 
==भौगोलिकम्==
तञ्जावूरुमण्डलं [[तमिऴ्‌नाडु|तमिऴ्नाडुराज्यस्य]] मध्यभागे वर्तते । अस्य विस्तारः ३४७७ चतुरश्रकिलोमीटर् । अस्य ईशान्यदिशि [[नागपट्टिणमण्डलम्नागपट्टिणमण्डलं]], पूर्वस्यां दिशि [[तिरुवारूरुमण्डलम्तिरुवारूरुमण्डलं]], दक्षिणे बङ्गालसमुद्रस्य पाक् जलसङ्क्रमः, पश्चिमे [[पुदुक्कोट्टैमण्डलम्]], उत्तरे कोल्लिडं नदी च अस्ति । नद्याः अपरस्मिन् पार्श्वे [[तिरुच्चिराप्पळ्ळि|तिरुच्चिराप्पळ्ळिमण्डलम्]]-, [[पेरम्बलूर् मण्डलम्|पेरम्बलूरुमण्डले]] स्तः ।
 
==जनसंख्या==
२०११तमस्य[[२०११]] तमे वर्षस्यवर्षे जनगणनानुगुणं तञ्जावूरुमण्डलस्य जनसंख्या २,४०२,७८१ अस्ति। जनसंख्यादृष्ट्या [[भारतम्|भारतस्य]] ६४० मण्डलेषु अस्य मण्डलस्य १८५तमं१८५ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६९१ (१,७९० प्रतिचतुरस्शमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्यावृद्धेः प्रमाणं ८.४२% आसीत् । तञ्जावूरुमण्डाले पुं-, स्त्री अनुपातः १०००:१०३१ अस्ति, साक्षरताप्रमाणं च ८२.७२% अस्ति।
 
==उपमण्डलानि==
तञ्जावूरुमण्डले अष्ट उपमण्डलानि सन्ति । तानि -
:१. कुम्भकोणम्
:२. ओरतनाडुः
Line १३९ ⟶ १३८:
==कृषिः वाणिज्यं च==
 
इदं मण्डलं [[कावेरीनदी|कावेरीनद्याः]] तीरप्रदेशे वर्तते । अतः अस्मिन् राज्ये फलवत्तमः प्रदेशः अयम् । अत्र तण्डुलः अत्यधिकप्रमाणे उत्पाद्यते, अतः इदं मण्डलं राज्यस्य तण्डुलपात्रम् इत्येव विख्यातम् । कावेरी नदी, तस्याः उपनद्यः च कृष्यर्थं जलं प्रयच्छन्ति । तण्डुलम् अतिरिच्य नारिकेलः, इक्षुखण्डश्च अत्र अधिकप्रमाणे रुह्यते । तमिऴ्नाडु राज्ये नारिकेलस्य अधिकतमम् उत्पादनं तञ्जावूरुमण्डले एव भवति ।
 
==वीक्षणीयस्थलानि==
[[Image:Brihadeeswara.jpg|thumb|200px|leftright|बृहदीश्वरदेवालयः]]
===बृहदीश्वरदेवालयः===
तञ्जावूरुपत्तने विद्यमानः परमेश्वरस्य अयं देवालयः चोळराजेन प्रथमराजराजेन निर्मितः । अयं देवालयः चोळानां शिल्पकलाशैल्याः अत्युत्तमम् उदाहरणम् । युनेस्कोद्वारा अयं देवालयः विश्वपरम्परास्मारकत्वेन अभिज्ञातः । अस्य देवालयस्य गोपुरं ६४.८ मीटर् उन्नतम् अस्ति । गर्भगृहे ४ मीटर् उन्नतं महालिङ्गम् अस्ति । ५.९४ मीटर् दीर्घा नन्दिनः एकशिलामूर्तिः अपि अत्र विराजते । इयं मूर्तिः भारतस्य बृहत्तमेषु नन्दिविग्रहेषु द्वितीया । देवालयस्य अन्तर्भित्तिषु चोळकालस्य चित्राणि चित्रितानि सन्ति ।
Line १४८ ⟶ १४७:
===तञ्जावूरुराजभवनम्===
 
इदं राजभवनं बृहदीश्वरदेवालयात् एककिलोमीटर्‌दूरेएककिलोमीटर्‌ दूरे अस्ति । भवनं परितः बृहत्यः दुर्गभित्तयः सन्ति । इदं भवनं चतुर्दशशतके नायकैः मराठैः च निर्मितम् । मराठराजपरिवारः अत्र वसति । राजपरिवारस्य आराध्यदेवस्य चन्द्रमौलीश्वरस्य देवालयः भवनस्य अन्तः अस्ति ।
 
===कलासङ्ग्रहालयः===
Line १५६ ⟶ १५५:
===सरस्वतीमहलग्रन्थालयः===
 
तञ्जावूरुमहारजस्यतञ्जावूरुमहाराजस्य सरफोजेः अयं ग्रन्थालयः मध्यकालिकग्रन्थानां सङ्ग्रहवत्सु ग्रन्थालयेषु प्रमुखः, विश्वप्रसिद्धः च । नायकानां मराठानां च वंशस्थैः अयं ग्रन्थालयः संरक्षितः । अत्र कला-संस्कृति-साहित्यसम्बद्धाःकलासंस्कृतिसाहित्यसम्बद्धाः ताडग्रन्थाः, पुस्तकानि, भूपटानि, चित्राणि च सन्ति । अयं ग्रन्थालयः १९१८तमे[[१९१८]] तमे वर्षे सार्वजनिकः कृतः ।
 
===राजराजमणिमण्डपः===
 
अयं तञ्जावूरुनगरस्य दक्षिणभागे अस्ति । १९९५तमे[[१९९५]] तमे वर्षे अष्टमस्य तमिऴ् सम्मेलनस्य सन्दर्भे अयं निर्मितः । अस्मिन् मणिमण्डपे वस्तुसङ्ग्रहालयः अपि अस्ति ।
 
===शिवगङ्गातडागः===
Line १६८ ⟶ १६७:
===तिरुक्करुगावूरुः===
 
तञ्जावूरुनगरात् २० किलोमीटर् दूरे ईशान्यदिशि कावेर्याः उपनद्याः वेट्टारुनद्याः तीरे इदं क्षेत्रम् अस्ति । अत्र अरुळमिगु मुल्लैवननाथस्यअरुळमिगुमुल्लैवननाथस्य गर्भरक्षाम्बिकायाः च मन्दिरे स्तः । शिवभक्ताभ्यां तिरुज्ञानसम्बन्धर्- तिरुनावुक्करसर्भ्याम् एते देवते उद्दिश्य अनेके उल्लेखाः कृताः ।
 
===पट्टीश्वरम्===
Line १७६ ⟶ १७५:
===मनोरः===
 
राजा सर्फ़ोजिः १८१४तमे[[१८१४]] तमे वर्षे नेपोलियनस्य विरुद्धं ब्रिटिशानां विजयस्य स्मरणार्थम् इदम् अष्टस्तरीयं नगरं निर्मितवान् । इदं तञ्जावूरुमण्डलस्य पट्टुकोट्टैपत्तनात् २० किलोमीटर् दूरे बङ्गालसमुद्रस्य तीरे शरभेन्द्रराजपत्तनाख्ये ग्रामे अस्ति ।
 
===पापनाशम्===
 
तञ्जावूरुपत्तनात् ३० किलोमीटर् दूरे विद्यमाने अस्मिन् पत्तने पल्लवनाथस्वामिनः देवालयः अस्ति । १०८ शिवालयाः अपि अत्र सन्ति । [[१६००-१६३४]] मध्ये नायकैः निर्मितः बृहत् तण्डुलागारः अत्र अस्ति । अस्य औन्नत्यं ३६ पादाः ।
 
===स्वामिमलै===
Line १९६ ⟶ १९५:
===तिरुविडैमरुदूरुः===
 
अयं कुम्भकोणतः ८ किलोमीटर् दूरे अस्ति । कावेरीनदी अस्मिन् ग्रामे प्रवहति । अयं ग्रामः ‘मध्यार्जुनम्’ इत्यपि ख्यातः । अत्रत्य आराध्यदेवः महालिङ्गेश्वरः, देवी च पेरुनमुलै अम्माळ् अस्ति।
 
===नवग्रहक्षेत्राणि===
 
कुम्भकोणस्य समीपे नवसु ग्रामेषु नवग्रहसम्बद्धाः देवालयाः सन्ति । तानि -
:तिरुनागेश्वरम् – राहुः
:तिरुनल्लारुः – शनिः
Line २३२ ⟶ २३१:
 
{{Geographic location
|Centre = Thanjavur districtतञ्जावूरुमण्डलम्
|North = [[Ariyalurअरियलूर् districtमण्डलम्]]
|Northeast = [[Nagapattinam districtनागपट्टिणमण्डलम्]]
|East = [[Thiruvarur districtतिरुवारूरुमण्डलम्]]
|Southeast = ''[[Palkपाल् Straitस्त्रैट्]]''
|South =
|Southwest =
|West = [[Pudukkottai districtपुदुक्कोट्टैमण्डलम्]]
|Northwest = [[Tiruchirappalli districtतिरुच्चिरापळ्ळिमण्डलम्]]
}}
 
"https://sa.wikipedia.org/wiki/तञ्जावूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्