"तिरुवारूरुमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 18 interwiki links, now provided by Wikidata on d:q15197 (translate me)
No edit summary
पङ्क्तिः ११४:
}}
 
'''तिरुवारूरुमण्डलं''' (Tiruvarur District) (तमिऴ्: திருவாரூர் மாவட்டம் आङ्ग्लम् : Tiruvarur District) [[भारतम्|भारतस्य]] तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं तिरुवारूरुपत्तनम्।
 
==भौगोलिकम्==
तिरुवारूरुमण्डलस्य विस्तारः २१६१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पूर्वभागे उत्तरभागे च [[नागपट्टिनमण्डलम्]]नागपट्टिनमण्डलं, पश्चिमे [[तञ्जावूरुमण्डलम्]]तञ्जावूरुमण्डलं, ईशान्ये पुदुच्चेर्याः कारैकल्मण्डलं च अस्ति । दक्षिणभागे पाक् जलसङ्क्रमः अस्ति ।
 
==इतिहासः==
१९९१तःप्राक्[[१९९१]] तः प्राक्, तिरुवारूरुमण्डलं [[नागपट्टिनमण्डलम्|नागपट्टिनमण्डलं]] च तञ्जावूरुमण्डलस्यभागः आस्ताम् । ततः तञ्जावूरुमण्डलं त्रेधाविभक्तम् । ततः भागान् स्वीकृत्य नागपट्टिन-, तिरुवारूरुमण्डले निर्मिते । तिरुवारूरुमण्डलस्य मुख्यानि पत्तनानि तिरुवारूरुः, तिरुत्तुरैपूण्डिः, नच्चिकुळम्नच्चिकुळं, मुत्तुपेट्टै, मन्नार्गुडिः च।
 
==जनसंख्या==
२०११वर्षस्यजनगणनानुगुणं[[२०११]] वर्षस्यजनगणनानुगुणं तिरुवारूरुमण्डलस्य जनसंख्या१जनसंख्या १,२६८,०९४ अस्ति। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्यमण्डलस्य ३८२ तमंस्थानम्तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५३३ (१३८०प्रतिचतुरश्रमैल्१३८० प्रतिचतुरश्रमैल्) अस्ति । [[२००१-२०११]] दशके जनसंख्ह्यावृद्धेः प्रमाणं ८.४३% आसीत्। मण्डले पुं-, स्त्री अनुपातः१०००अनुपातः १०००:१०२०, साक्षरताप्रमाणं च ८३.२६% अस्ति।
 
==उपमण्डलानि==
तिरुवारूरुमण्डले सप्त उपमण्डलानि सन्ति । तानि-
: * कूडवासल्
: * मन्नार्गुडिः
Line १३३ ⟶ १३४:
: * तिरुवारूरुः
: * वलङ्गैमन्
 
==वीक्षणीयस्थलानि==
===तिरुवारूरुः===
तिरुवारूरुपत्तने श्रीत्यागराजस्वामिनः देवालयः अस्ति । इदं पवित्रं क्षेत्रं कर्णाटकसङ्गीतसम्प्रदायस्य त्रिमूर्तित्वेन ख्यातानां त्यागराज-मुत्तुस्वामिदीक्षित-श्यामशास्त्रिणांत्यागराजमुत्तुस्वामिदीक्षितश्यामशास्त्रिणां जन्मस्थानम् । अस्मिन् पत्तने प्रतिवर्षम् ‘अऴऴितेरु’ इत्याख्यः रथोत्सवः आचर्यते ।
 
===मन्नार्गुडिः===
इदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामिदेवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्‌मासेमार्च्‌ मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।
 
===एङ्गन्===
तिरुवारूरुतः १३ किलोमीटर् दूरे स्थिते अस्मिन् पत्तने मुरुगस्य देवालयः अस्ति ।
 
===तिल्लैविलगम्===
अयं ग्रामः तिरुत्तुरैपूण्डिउपमण्डलेतिरुत्तुरैपूण्डि उपमण्डले तिरुत्तुरैपूण्डितः २० किलोमीटर् दूरे अस्ति । अत्र श्रीकोदण्डरामस्वामिनः देवालयः अस्ति । श्रीवैष्णवानां पवित्रेषु अभिमानदेशक्षेत्रेषु इदम् अन्यतमम् । श्रीरामस्य देवालयस्य समीपे एव नटराजस्य मन्दिरम् अपि अस्ति।
 
===कूतनूरुः===
तिरुवारूरुतः २२ किलोमीटर् दूरे स्थिते नन्निल- उपमण्डलस्य कूतनूरुक्षेत्रे सरस्वतीदेव्याः मन्दिरम् अस्ति ।
 
===जम्बवनोदै दर्गा===
तिरुत्तुरैपूण्डि- उपमण्डले विद्यमानम् इदं मुस्लिमसमुदायस्य जनानां पवित्रक्षेत्रम् । इदं तिरुवारूरुतः ५३ किलोमीटर् दूरे, तिरुत्तुरैपूण्डितः २५ किलोमीटर् दूरे च अस्ति।
 
<references/>
 
==बाह्यसम्पर्कतन्तुः==
{{commons category|Tiruvarur (district)}}
* [http://www.tiruvarur.tn.nic.in Tiruvarur District]
* [http://www.srithiyagarajatemple.org/Thiyagarja-Temple-Thiruvarur.asp About Tiruvarur & Sri Thiyagaraja Temple Tiruvarur]
* [http://www.adiyakkamangalam.com Adiyakkamangalam]
* [http://www.mytiruvarur.com '''www.MyTiruvarur.com''']
 
{{Geographic location
|Centre = तिरुवारूरुमण्डलम्
|North = [[नागपट्टिणमण्डलम्]] (उत्तरम्)
|Northeast = [[कारैकलमण्डलम्]], [[पाण्डिचेरी]]
|East = [[नागपट्टिणमण्डलम्]] (दक्षिणम्)
|Southeast =
|South = ''[[पाल्क् स्त्रैट्]]''
|Southwest =
|West = [[तञ्जावूरुमण्डलम्]]
|Northwest =
}}
 
[[वर्गः:तमिळनाडुराज्यस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/तिरुवारूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्