"शिवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Shiva Bijapur.jpg|200px|thumb|'''शिवः''']]
'''शिवः''(shiva) [[सनातनधर्म:|सनातनधर्मस्य]] प्रमुखः देवोऽस्ति। स एव विश्वनाशकोऽस्ति। तस्य [[सती]], [[पार्वती]] दौ भार्ये। स: भस्मेन अवलिप्तः, [[नीलकण्ठः]] स्वकण्ठेसः कण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु [[गङ्गा|गङ्गां ]]मुकुटे च शशिनं धरति। तस्य करे डमरुत्रिशुलश्चडमरु-त्रिशूलश्च शोभितास्ति। [[त्रिशूल:]] त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्मं परिगृह्णाति यथा वस्त्रम्। कदाचित् वयं तं [[पञ्चाननः]] इति नाम्ना शृणुमः। अपि च तस्य विविधानि रूपाणि सन्ति। यैः तं नवरूपैः लक्षणैश्च प्रतीयते।शिवंप्रतीयते। शिवं साधारणतया विमूर्तलिङ्गरूपेणैव पूज्यते। शिवस्य ध्यानमग्नस्तथा ताण्डवनृत्यरताताण्डवनृत्यरतमूर्तिः मूर्तिः बहुलप्रचलित:।ख्यातः।<br />
==व्युत्पत्तिः==
शिवमिति विशेषणवाचकशब्दस्यार्थंविशेषणवाचकशब्दस्यार्थः शुभं नाम मङ्गलं(आप्ते, पृ. ९१९., Macdonellम्याक्डोनेल्, pपृ:. 314.३१४) व्यक्तेः नामरूपेणास्यार्थःनामरूपेण अस्यार्थः मङ्गलमयः। रूढः रुद्रशब्दस्य स्थाने अस्य प्रयोगोऽपेक्षाकृत(शिवस्य) कोमलः।प्रयोगोऽपेक्षाकृतकोमलः। विशेषणरूपेण शिवश्शब्दस्य प्रयोगः न तु केवलं शिवाय अपितु इतरवैदिकदेवदेवीणां अभिधारूपेण व्यवहृतासीत्।(चक्रवर्ति:,पृ: २८) ऋग्वेदे [[इन्द्रः]] एकधिकस्थले स्ववर्णनायां अस्य शब्दस्य प्रयोगः कृतः।(२:२०:३, ६:४५:१७, ८:९३:३)<br />
विष्णुसह्स्रनामस्तोत्रेविष्णुसहस्रनामस्तोत्रे आदिशङ्करः[[विष्णु:| विष्णोः]] २७ च ६००तमनामरूपेण शिवः एकाधिकार्थे प्रयुक्तः यथा- "पवित्रपुरुषः", "प्रकृते: त्रिगुणातीतः(सत्व-रज-तमः) य:", "यस्य नामोच्चारणमात्रेणैव मनुष्यस्य पापमुक्ति: भवति"।(श्री [[विष्णुसहस्रनामस्तोत्रम्|विष्णुसहस्रनाम]],रामकृष्णमठसंस्करणम्, पृ.४७ एवं पृ. १२२.) शिवनामसम्बलित "शिवसहस्रनामस्तोत्र"स्य पाठान्तरमपि लभ्यते।(शर्मा, रामकरण,१९९६) [[महाभारतम्| महाभारतस्य]] त्रयोदशपर्वत्रयोदशपर्वं(अनुशासनम्) [[शिवसहस्रनामस्तोत्रम्|शिवसहस्रनामस्तोत्रस्य]] मूलमिति विवेचितास्ति।(चिद्भवानन्द: पृ- ५) महान्यासे शिवस्य "दशसहस्रनामस्तोत्र"स्यापि सन्धानं लब्धमस्ति। "[[शतरुद्रीयम्]]" इति श्री रुद्रचमकस्तोत्रेऽपि शिवस्य विविधनामानि वर्तन्ते। ('शतरुद्रीयम्"-शिवरममूर्तिशिवराममूर्ति:,१९७६)<br />
 
==स्वरूपः==
===तृतीयनयनम्===
शिवस्य एकं गुरुत्वपूर्णवैशिष्ट्यं भवति तृतीयनयनम्। एतेन कामदेव: भस्मीभूतासीत्।(Floodफ़्लाड् ,1996१९९६,पृ: p. 151१५१.) शिवस्य त्र्यम्बकमिति नामस्यापि त्रिनयनसमन्वितमित्येवार्थत्रिनयनसमन्वित इत्येवार्थ:।(चक्रवर्ति:,पृ।-३७-३९)<br />
===अर्धचन्द्रः===
शिव अर्धचन्द्रं शिरसि धरति। अत: तस्यापरनाम "चन्द्रशेखर:" इति।(आप्टे, पृ:९२६) रुद्रस्य शिवरुपे विवर्तनस्यादियुगत एव अर्धश्चन्द्र: शिवस्य एक: वैशिष्ट:।(चक्रवर्ति:,पृ : ५८) सम्भवत: वैदिकसाहित्ये तथा परवर्तीसाहित्येऽपि चन्द्रदेवता सोमः तथा रुद्रयो: एकीकरनसूत्रैव शिवस्य अस्य वैशिष्टस्योत्पत्ति: स्यात्।<br />
===विभूति:===
::विभूति: वा भस्मः शिवस्य सर्वाङ्गे भवति। भैरवेत्यदि शिवस्य केचन् स्वरूपा: प्राचीन्भारतीयश्मशानवैराग्यदर्शनैस्साकं युक्तः। रक्षणशीलब्राह्मण्यवादतः भिन्ना काचन् गष्ठयः अस्य मतानुजायीन:। विभूतिभूषणोऽपि शिवस्यापराख्या।<br />
===जटाजुट:===
शिवस्य केशराशिजटाबद्धः। एतस्मात् शिवः जटी,कपर्दी (कपर्द्वत् केशयुक्त:) इत्यपि उच्यते। (चिद्भवनन्द:,पृ : २२,Macdonell म्याक्डोनेल्, p.पृ: 62६२.)<br />
===नीलकण्ठः===
समुद्रमन्थनकाले उत्थितं हलाहलविषं पीत्वा शिव: नीलकण्ठ: सञ्जात:।(Floodफ़्लाड् ,1996, p१९९६.पृ: ९८| 78.,चिद्भवनन्द:,पृ :३१) अपरपक्षे, हरिवंशपुराणस्य वर्णनानुसारेण विष्णु एकदा शिवस्य कण्ठावरोधं कृतवान्। शिव: पलायने सक्षमोऽभूत्। किन्तु तस्य कण्ठ: नीलवर्णोऽभूत्।(Ziegenbalg, Bartholomaeus; Germann ,Wilhelm एवं Metzger, G.J. (869८६९)।<br Genealogy of the South-Indian Gods Germann1। पृ: 151)/>
===पवित्रगङ्गा===
हिन्दुविश्वासानुसारेण गङ्गाया: उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिव: गङ्गाधर इति ख्यात:।(शिवराममूर्तिः,१९७६ ,पृ: ८)<br />
== ज्योतिर्लिङ्गमन्दिरानि ==
{{Main|ज्योतिर्लिङ्गानि}}
शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-
{|class="wikitable"
|-
! style="background:#ffc569;" colspan="2"| [[ज्योतिर्लिङ्गम्]]
! style="background:#ffc569;"| अवस्थानम्
|-
| [[सोमनाथ:]]||[[चित्रम्:Somanatha view-II.JPG|100px]]||[[प्रभासपाटनम् ]], [[वेरावल|वेरावलस्य]] समीपे, गुजराटराज्यम्
|-
| [[मल्लिकार्जुनः]]||[[चित्रम्:Srisailam-temple-entrance.jpg|100px]]||[[श्री शैलम्]], [[अन्ध्रप्रदेशः]]
|-
| [[महाकालेश्वरः]]||[[चित्रम्:Mahakal Temple Ujjain.JPG|100px]]||[[उज्जयिनी]], [[मध्यप्रदेशः]]
|-
| [[ओङ्कारेश्वरः]]||[[चित्रम्:Omkareshwar.JPG|100px]]||[[इन्दौरनगरस्य्]] समीपे, [[मध्यप्रदेशः]]
|-
| [[केदारनाथ:]]||[[चित्रम्:Kedarnath Temple.jpg|100px]]||[[केदारनाथः]], [[उत्तराखण्डराज्यम्]]
|-
| [[भीमशङ्करः]]||[[चित्रम्:Bhimashankar.jpg|100px]]||वितर्कितम्
* [[भीमशङ्करमन्दिरम्]], [[पूनानगरम्]], [[महाराष्ट्रराज्यम्]] (चित्रे)
* भीमशङ्करः([[मोटेश्वरमहादेवः]]), [[काशीपुरम्]], [[उत्तराखण्डराज्यम्]]
* भीमशङ्करमन्दिरम्, [[गुवागटिनगरम्]], [[असमराज्यम्]]
*भीमशङ्करमन्दिरम्, [[गुनुपुरम्]], [[उत्कलराज्यम्]]
|-
| [[काशीविश्वनाथ:]]||||[[वाराणसीनगरम्]], [[उत्तरप्रदेश्:]]
|-
| [[त्र्यम्बकेश्वर:]]||[[चित्रम्:Trimbakeshwar Shiva Temple, Trimbak, Nashik district.jpg|100px]]||[[त्र्यम्बकम्]], [[नासिकनगरम्]], [[महाराष्ट्रराज्यम्]]
|-
| [[रामनाथस्वामी]]||[[चित्रम्:Ramanathar-temple.jpg|100px]]||[[रामेश्वरम्]], [[तामिळनाडुराज्यम्]]
|-
| [[घृष्णेश्वरः]]||[[चित्रम्:Grishneshwar Temple.jpg|100px]]||[[इलोरा]], [[महाराष्ट्रराज्यम्]]
|-
| [[वैद्यनाथः]]||||वितर्कितम्
* [[वैद्यनाथमन्दिरम्]], [[देवघरनगरम्]], [[झाडखण्डरज्यम्]] (चित्रे)
* वैद्यनाथमन्दिरम्, [[पारलिनगरम्]], [[महाराष्ट्रराज्यम्]]
*वैद्यनाथमन्दिरम्, [[वैद्यनाथनगरम्]], [[हिमचलप्रदेश्ः]]
|-
| [[नागेश्वर:]]||[[चित्रम्:Jageshwar main.JPG|100px]]||वितर्कितम्
* [[नागेश्वरमन्दिरम् , [[आलमोडानगरम्]], [[उत्तराखण्डराज्यम्]] (चित्रे)
* [[नागेश्वरमन्दिरम्]], [[द्वारकानगरम्]], [[गुजराटराज्यम्]]
* [[अन्धनागनाथनगरम्]], [[महाराष्ट्रराज्यम्]]
|}
 
.
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्