"चीनः (क्षेत्रम्)" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४९:
[[चित्रम्:Map of National central cities in the People's Republic of China.png|thumb|right|200px|पौरगणतन्त्रचीनादेशः(पीपल्स् रिपब्लिक् आफ् चैना)(People's Republic of China)]]
 
पीपल्स् रिपब्लिक् आफ् चैनादेशे २२देशाः'''२२ देशाः'''(Provinces‌), ५स्वयंशासितप्रदेशाः'''५ स्वयंशासितप्रदेशाः'''(Autonomous Regions), ४ग्रामसङ्घानि'''४ ग्रामसङ्घानि'''(Municipalities), २विशेषशासनप्रदेशौ<br>'''२ विशेषशासनप्रदेशौ'''(Special Administrative Regions) च वर्तन्ते
 
''अस्य ''२२ देशानां (Provinces‌) नाम'' नाम एवं वर्तन्ते,
#हबे देशः (Hebei Province)
#शन्शी देशः (Shanxi Province)
पङ्क्तिः ७६:
#[[तैवान|तैवान्]]देशः (Taiwan Province) - ([[तैवान|तैवान्]](Taiwan Province)देशः गणनां कृत्वा २३ देशाः भवन्ति । प्रस्तुतसमये [[तैवान|तैवान्]] रिपब्लिक् आफ् चैनादेशस्य अधीने वर्तते । )
 
''अस्य ''५ स्वयंशासितप्रदेशानां नाम'' नाम एवं वर्तन्ते,
#अन्तर्भूतः मङ्गोलिया (Inner Mongolia) स्वयंशासितप्रदेशः
#शिञ्ज्याग् (Xinjiang) स्वयंशासितप्रदेशः
पङ्क्तिः ८२:
#निङ्शिया (Ningxia) स्वयंशासितप्रदेशः
#टिबेट् (Tibet) स्वयंशासितप्रदेशः
 
''अस्य ''४ ग्रामसङ्घानां नामा'' नामा एवं वर्तन्ते,
#[[बीजिङ्ग्|बीजिङ्ग्(बेजिङ्ग्)]] ग्रामसङ्घः
#चोङ्चिङ्ग्(चोङ्किङ्ग्) (Chongqing Municipality) ग्रामसङ्घः
Line ८८ ⟶ ८९:
#त्याञ्जिन् (Tianjin Municipality) ग्रामसङ्घः
 
''अस्य ''२ विशेषशासनप्रदेशौ''
#[[हांग् कांग् नगरम्|हाङ्ग्काङ्ग्]](Hong Kong) विशेषशासनप्रदेशाः
#मकौ(Macau)विशेषशासनप्रदेशाः
 
 
===2.[[गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)]](Republic of China)===
[[चित्रम्:ROC Administrative and Claims.svg|thumb|right|200px|गणतन्त्रचीनादेशः(रिपब्लिक् आफ् चैना)(Republic of China)]]
 
अस्य सामान्यतया [[तैवान|तैवान्]] इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया '''४ द्वीपानि''' वर्तन्ते । तेषां नाम एवं वर्तन्ते,
#[[तैवान|तैवान्]]द्वीपम्
#[[पङ्ग्-हू]] द्वीपम् (Penghu Island)
#[[किन्मन्(किमोइ)]] द्वीपम् (Kinmen/Quemoy Island)
#[[मात्सु]] द्वीपम् (Matsu Island)
 
समग्रदेशे प्रमुखतया '''२ विभागं''', '''५ विशेषग्रामसङ्घानि''' च वर्तन्ते।
''अस्य प्रमुखं ''२ विभागम्'',
#[[तैवान|तैवान्]]देशः (Taiwan Province)
#[[फ्यूजियान्]] देशः (Fujian Province)
 
''अस्य ''५ विशेषसङ्घानि'',
#[[कौशियुङ्ग्]] ग्रामसङ्घम् (Kaohsiung Municipality )
#[[ न्यू तैपे]] ग्रामसङ्घम् (New Taipei Municipality)
#[[तैचुङ्ग्]] ग्रामसङ्घम् (Taichung Municipality)
#[[तैनान्]] ग्रामसङ्घम् (Tainan Municipality)
#[[तैपे]] ग्रामसङ्घम् (Taipei Municipality)
 
=='''जनसङ्ख्याविज्ञानम्(Demographics)'''==
"https://sa.wikipedia.org/wiki/चीनः_(क्षेत्रम्)" इत्यस्माद् प्रतिप्राप्तम्