"मिखाइल् गोर्बचोफ्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा मिखाइल गोर्बाचोफ इत्येतत् मिखाइल् गोर्बचोफ़् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
[[चित्रम्:Mikhail Gorbachev 1987.jpg|thumb|200px|right|मिखाइल गोर्बाचोफ]]
'''मिखाइल सर्गेयेविच् गोर्बाचोफ''' (Mikhail Gorbachev) रशियादेशस्य कश्चन सुप्रसिद्धः राजकीयनेता अस्ति । कम्युनिष्ट्-पक्षस्यअयं वामपन्थीयपक्षस्य प्रमुखः सदस्यः अस्ति।
 
== जननम्, बाल्यञ्च==
मिखायिल् गोर्बाचोफ [[१९३१]] तमे संवत्सरे मार्चमासस्य २ ये दिनाङ्के [[रष्या]]-देशस्य काकसन्काक्सन्-प्रदेशस्य प्रिवोल्नोयियाम् अजायत । एषःसः मेधावी आसित्आसीत् । अस्य गणितम्, इतिहासश्च प्रियौ विषयौ भवतःआस्ताम् । अस्य बाल्यजीवनं कठिणमयम्कठिनमयम् आसीत् । अस्यसः त्रयोदशे वयसि एव कृषिकार्यम् आरब्धवान् । कृषिकार्ये दक्षः आसीत् । अस्यसः षिडशेस्वस्य षोडशे वयसि एव “ आर्डर्“आर्डर् आफ् दि रेड्-ब्यानर् आफ् लेबर्” इति नामकं पुरस्कारं प्राप्तवान् आसीत् । अस्य पुरस्कारस्य प्राप्त्यनन्तरं मास्को विश्वविद्यालयेमास्कोविश्वविद्यालये अध्ययनार्थं प्रवेशं प्राप्तवान् । अस्मिन् एव विद्यालये शासनविधिं (Law) पठित्वा पदवीधरः सञ्जातः । सुप्रसिद्धः शासनतज्ज्ञः संजातः ।
 
==वैय्यक्तिकजीवनम्==
[[१९५३]] तमे संवत्सरे सेप्टम्बर्-मासे "रैसा माक्सिमोवना तितारेङ्को" नाम्नीं विवाहं कृतवान्परिणीतवान् । [[१९५७]] तमे संवत्सरे पुत्री जाता । तस्याः नाम ’ऐरिन्’ । [[१९८७]] तमे संवत्सरे नवम्बर्-मासे “पेरिस्ट्रोयिक् न्यू थिङ्किङ्ग् फार् अवर् कण्ट्रि दि वर्ल्ड्” नामकपुस्तकं रचितवान् । अस्य “ग्लास्-वास्ट् पेरिस्ट्रोयिक्” नीतयः सुप्रसिद्धाः सञ्जाताः ।
 
==राजनीतिः==
[[चित्रम्:Gorbachev Bush 19900601.jpg|200px|thumb]]
सुप्रसिद्धेषु राजकीयनेतारेषु मिखायिल् गोर्बचेव् अन्यतमः । अस्य राजकीयजीवनं स्टाव्रोपोल्-प्रदेशे आरब्धम् । [[१९५२]] तमे संवत्सरे मिखायिल् गोर्बाचोफ कम्युनिष्ट् कम्युनिस्ट्-पक्षस्य सदस्यः जातः । [[१९५६]] तमे संवत्सरे पक्षस्य कार्यदर्शित्वेन नियुक्तः । [[१८७४]] तमे संवत्सरे 'सोवियत् युवजनायोगस्य' अध्यक्षः संजातः । [[१९८०]] तमे संवत्सरे पालिट्-ब्युरो-संस्थायाः सदस्यत्वं प्राप्तवान् । अस्य देशे तेषु दिनेषु क्षामः आसीत् । अतः तेन कृषिक्षेत्रे विनूतनपरिवर्तनानि आनीतानि । अतःततः देशः समृद्धिराष्ट्रःसमृद्धः सञ्जातः । [[१९८८]] तमे संवत्सरे देशीयजनेभ्यः ग्लास्-नास्ट्-नीतीः परिचायितवान् । एतेन जनाः स्वातन्त्र्यं प्राप्तवन्तः । [[१९९०]] तमे संवत्सरे जुलैमासे प्रधानकार्यदर्शित्वेन पुनः नियुक्तः । एषः 'सोवियत् कम्युनिष्ट् पक्षस्य' अन्तिमः कार्यदर्शिकार्यदर्शी आसीत् । 'यु एस् एस् आर्'-स्यराष्ट्रस्य अन्तिमः अध्यक्षः आसीत् ।
 
==पुरस्काराः==
पङ्क्तिः २१:
 
==अस्वास्थ्यम्==
*[[२००६]] तमे संवत्सरे नवम्बर्-मासे अस्वस्थः जातः । ग्रीवायाः शस्त्रचिकित्सा अपि जाता । गोर्बचेफ् [[२००६]] तमे संवत्सरे रषियादेशायरषियादेशं निर्गतःप्रति गतः । सद्यः विश्रान्तिजीवने अस्ति ।
 
==बाह्यानुबन्धः==
"https://sa.wikipedia.org/wiki/मिखाइल्_गोर्बचोफ्" इत्यस्माद् प्रतिप्राप्तम्