"भारतीयजनतापक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
==इतिहासः==
डा. श्यामा-प्रसाद-मुखर्जी १९५१ तमे वर्षे राष्ट्रवादं समर्थनं कृत्वा भारतीय-जन-संघस्य स्थापना कृतवान्। भारतीय-जन-संघः राष्ट्रियकाग्रेंसपक्षस्य तुष्टीकरणनीतेः विरोध-प्रदर्शनं अकरोत्। तथा राष्ट्रीय-एकता-अखंडता एवं सांस्कृतिकविषयेषु काग्रेंसपक्षस्य निन्दां अकरोत्। १९५३ तमे वर्षे कारागारे डा. श्यामा प्रसाद-मुखर्जीमहोदयस्य अकाल-मृत्युः अभवत्। परवर्तीकाले पण्डित-दीनदयाल-उपाध्यायस्य नेतृत्वे भारतीय-जन-संघस्य आन्दोलनं अग्रसरम् आसीत्। तस्य नेतृत्वाधीने एव १५ वर्षाणि यावत् संघस्य पुनर्निर्माणम् अभवत्। पण्डित-दीनदयाल-उपाध्यायः केचन सक्षम-कार्यकर्तृणां कृते विचारधारायाः प्रशिक्षणं दत्तवान्। अटल-बिहारी-वाजपेयी तथा लालकृष्ण-आडवाणी तेषां अन्यतमौ। १९६८ तमे वर्षे पं.दीनदयाल-उपाध्यायस्य हत्या अभवत्। तस्य मरणादनन्तरं अटल-बिहारी-वाजपेयी जनसंघस्य अध्यक्षः अभवत्।<br />
*१९५२ वर्षे प्रथम-साधारण-निर्वाचने जनसंघेन त्रिणि एव आसनानि लब्धानि। परवर्ती-दशवर्षेषु जनसंघस्य शक्तिः वर्धमाना आसीत्। १९६२ वर्षपर्यन्तं शक्तिशाली विपक्षः रूपेण जनसंघस्य उद्भवः जातः। बहुत्र उत्तरभारतीयप्रान्तेषु जनसंघः काग्रेंसपक्षेण सह प्रतिस्पर्धां अकरोत्। संघस्य मुख्यप्रचारविषयाः सम-नागरिकसंहिता, गोहत्या, जम्मू-कश्मीरसमस्या, हिन्दी भाषा इत्यादि आसन्।<br />
*इन्दिरा-गान्धी-सर्वकारेण घोषिताऽपात्काले समये संघकार्यकर्तारः प्रबलविरोधं प्रदर्शितवन्तः। संघस्य सहस्राधिकाः कार्यकर्तारः सर्वकारेण कारागारेषु निक्षिप्ताः आसन्। एतदनन्तरं १९७७ तमे वर्षे जनसंघः काग्रेंसविरोधीपक्ष-जनतादलेन सह गठबन्धनं कृताऽसीत्। १९७७ वर्षे साधारणनिर्वाचने जनतादलस्य विजयः अभूत्। मोरारजी देसाई तदानीं प्रधानमंत्रीपदं प्राप्तवान्। अटल-बिहारी-वाजपेयी विदेशमंत्री च अभूत्। परन्तु जनतादल-सर्वकारस्य अधपतनं मोरारजी देसाई-महोदयस्य पदत्यागेन १९७९ तमे वर्षे अभूत्। जनतादलम् अपि अस्तं प्रतिगतम्।<br />
*जनतादलस्य कार्यकर्तारः ये जनसंघे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। अटल-बिहारी-वाजपेयी प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधं भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयी महोदयेन सिख एवं हिन्दुजनानां मध्ये सौहार्दभावः वर्धितः आसीत्।<br />
*१९८४ साधारणनिर्वाचने भा.ज.पा. आसनद्वयमेव अविजीत। भा.ज.पा रामजन्मभूमौ (अयोध्यायां) बाबरी-मस्जिद् स्थले राममन्दिरनिर्माणम् इति विषयः हिन्दुजनानां सन्मुखे समुपास्थितं अकरोत्। अस्मिन् विषये विश्व-हिन्दू-परिषदः तथा राष्ट्रीय-स्वयंसेवक-संघयोः
समर्थनं पूर्णतया भारतीयजनतापक्षेण लब्धम् आसीत्। लालकृष्णः आडवाणी आभारतं यात्रा कृत्वा हिन्दुजनानां समर्थनमपि लब्धवान्।<br />
*६ दिसम्बर, १९९२ विश्व-हिन्दू-परिषद् तथा राष्ट्रीय-स्वयंसेवक-संघयोः कार्यकर्तारः बाबरी-मस्जिदं विद्ध्वंसः कृतवन्तः। आभारतं परवर्तीसमये हिन्दु तथा मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं १००० अधिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्व-हिन्दू-परिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णः आडवाणी तथा केचन् भा.ज.पा. कार्यकर्तारः कारागाराबद्धाः आसन्।
सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनं अलभत्। <br />
*१९९३ दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.पा विजयं अलभत्। नवम्बर्, १९९५ वर्षे भा.ज.पा-महाअधिवेशने लालकृष्णः आडवाणीमहोदयेन उत्घोषितासीत् यत्- परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्नोति चेत् अटल-बिहारी-वाजपेयी प्रधानमंत्री भविष्यति इति। १९९६ सामान्यनिर्वाचने भा.ज.पा. विजयी अभूत्। अटल-बिहारी-वाजपेयी प्रथमवारं प्रधानमंत्री अभूत्। परन्तु आसनाभावात् १३ दिनमनन्तरम् एव तेषां सर्वकारस्य अधपतनं अभवत्। <br />
*१९९८ लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह गठबन्धनं (राष्ट्रिय-जनतान्त्रिक-गठबन्धनम्) अकरोत्। निर्वाचने गठबन्धनस्य विजयः अभूत्। पुनः अटल-बिहारी-वाजपेयी प्रधानमंत्रीपदवीं प्राप्तवान्। परन्तु १९९९ वर्षे गठबन्धनान्तर्वर्ती एकः पक्षस्य समर्थनप्रत्याहार-कारणात् सर्वकारस्य अधपतनं अभवत्।<br />
*१९९९ लोकसभानिर्वाचने राष्ट्रिय-जनतान्त्रिक-गठबन्धनं सम्पूर्णजनसमर्थनम् अलभत्। अटल-बिहारी-वाजपेयी प्रधानमंत्रीपदवीं तृतीयवारं प्राप्तवान् तथा च लालकृष्णः आडवाणी उपप्रधानमंत्री अभूत्। गठबन्धनस्य सर्वम् आहत्य ३०३ तथा भा.ज.पा.याः १८३ आसनानि आसन्। इदनीं अटल-बिहारी-वाजपेयी नेतृत्वाधीन-सर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्।<br />
*२००४ लोकसभानिर्वाचने राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्य अनपेक्षितपराजयः अभूत्। <br />
*मई २००८ भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटक-विधान-सभा प्रथमवारं विजीतः।<br />
*२००९ सामान्यनिर्वाचने भा.ज.पक्षस्य पुनः पराजयः अभवत् तथा पक्षेण ११६ आसनानि एव लब्धाऽसन्।
== लोकसभानिर्वाचने भारतीयजनतापक्षः ==
{| class="wikitable sortable" border="1" cellspacing="0" cellpadding="5"
"https://sa.wikipedia.org/wiki/भारतीयजनतापक्षः" इत्यस्माद् प्रतिप्राप्तम्