"वडोदरामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Map GujDist CentralEast.png|thumb|200px|right|मध्यगुजरातम्]]
 
{{Infobox settlement
| name = वडोदरामण्डलम्
Line ५५ ⟶ ५७:
 
==भौगोलिकम्==
वडोदरामण्डलस्य विस्तारः ७,५५५ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[मध्यप्रदेशराज्यम्]], पश्चिमे [[आणन्दमण्डलम्]], उत्तरे [[पञ्चमहलमण्डलम्]], दक्षिणे [[नर्मदामण्डलम्]] अस्ति । अस्मिन् मण्डले १७३२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- महीसागरः, नर्मदा, जाम्बुवा, सूर्या, विश्वामित्री, दादरःदादर
 
==जनसङ्ख्या==
Line ६१ ⟶ ६३:
 
==उपमण्डलानि==
अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि- १ छोटा-उदयपुरं २ डभोई ३ जेतपुर-पावी ४ करजणःकरजणक्वाण्ट्कवाण्ट ६ नसवाडी ७ पादरा ८ सङ्खेडा ९ सावली १० शिनोरःशिनोर ११ [[वडोदरा]] १२ वाघोडिया
 
==कृषिः वाणिज्यं च==
तण्डुलः, गोधूमः, 'जवार्', कलायः, तमाखुः, कार्पासः, इक्षुः, कदलीफलं, वृन्ताकं, 'ग्वावा', भिण्डकं, वार्तिकी, हरिद्रा, पपितफलं, सीताफलं, भल्लातकं ('क्याश्यू नट्') च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मण्डलेषु कदलीफलस्य उत्पादने इदम् एकं प्रमुखं मण्डलम् अस्ति । वृन्ताकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'ग्वावा'-फलस्य, भिण्डकस्य, वार्तिक्याः, हरिद्रायाः च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । पपितफलस्य, सीताफलस्य च उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । 'केमिकल्स् एण्ड् फर्तिलैसर्स्फर्टिलैसर्स्', वस्त्रोत्पादनं, 'फार्मस्युटिकल्स्', तमाखुः, 'बायोटेक्नोलजी', मत्स्योद्यमः, 'एञ्जिनियरिङ्ग्', क्षीरोत्पादनं, काचः ('ग्लास्'), 'मषीन् टूल्स्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।
 
==वीक्षणीयस्थलानि==
अरबिन्दो समाजः, बरोडा सङ्ग्रहालयः, 'दरबार हाल्', खण्डेरावविपणिः, कीर्तिमन्दिरं, चाम्पनेर्चाम्पानेर्, लेहरीपुराद्वारःलेहरीपुराद्वारं, लक्ष्मीविलासहर्म्यं, मकरपुराहर्म्यं, महात्मागान्धिनगरगृहं, महाराजा-फतेसिंहसङ्ग्रहालयः, माण्डवीद्वारःमाण्डवीद्वारं, मकबरा (हजीरा), नजरबागहर्म्यं, न्यायमन्दिरं (मण्डलस्यमण्डलस्यास्य न्यायालयः), प्रतापविलासहर्म्यं, सय्याजीबाग, सय्याजीसरोवरः, सुरसागरतडागः च अस्य मण्डलस्य प्रमुखाणि ऐतिहासिकानि वीक्षणीयस्थलानि सन्ति । छोटा-उदयपुरे स्थितः 'ट्रैबल्'-सङ्ग्रहालयः अपि अस्य मण्डलस्य प्रमुखं वीक्षणीयस्थलम् अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/वडोदरामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्