"काव्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 60 interwiki links, now provided by Wikidata on d:q49757 (translate me)
No edit summary
पङ्क्तिः १:
'''काव्यंकवितायाः''' इत्येतत् साहित्यप्रकारः अस्ति ।(Kavita) [[कविः|कवेःपरिभाषा]]ऽनेकाः कर्मसन्ति काव्यम् । कविः तु दार्शनिकः । काव्यस्य [[परिभाषाः]] अनेकाः सन्ति, किन्तु सर्वमान्या मुख्या परिभाषास्ति '' [[वाक्यं रसात्मकं काव्यम्]] '' इति । अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् काव्यम्वाक्यं कविता इति कथ्यते। [[रस]],[[छन्द|छन्दोभिः अलङ्कारैःछन्द।छन्दालंकारैः]] युक्तंयुक्ता काव्यम्कविता आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते ।
महात्मना [[तुलसीदास|तुलसीदासेन]] उक्तं यत् ---''कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।।'' अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् [[काव्यं]] [[साहित्यं]] कथ्यते। ''आनन्दो वै काव्यम्'' अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति। यथा--
==काव्यविमर्शः==
==काव्यलक्षणम्==
==काव्यप्रयोजनम्==
==काव्यविभागाः==
==काव्यतत्वानि==
अधोनिर्दिष्टानि काव्यतत्वानि
#[[काव्यगुणाः]]
#[[रीतिः]]
#[[काव्यपाकः]]
#[[अलङ्काराः]]
#[[काव्यदोषाः]]
 
सौन्दर्यदशर्नम्
*[[कालिदासः]] *[[भवभूतिः]]
 
[[वर्गः:अलङ्कारशास्त्रम्]]
वैभवं कामये न धनं कामये
 
केवलं कामिनी दर्शनं कामये
 
सृष्टिकार्येण तुष्टोस्म्यहं यद्यपि
 
चापि सौन्दर्यसंवर्धनं कामये।
 
रेलयाने स्थिता उच्च-शयनासने
 
मुक्तकेशांगना अस्तव्यस्तासने
 
शोभिता तत्र सर्वाङ्ग्-आन्दोलिता
 
अनवरत यानपरिचालनं कामये।
 
सैव मिलिता सड़क परिवहनवाहने
 
पंक्तिबद्धाः वयं यात्रि संमर्दने
 
मम समक्षे स्थिता श्रोणि वक्षोन्नता
 
अप्रयासांग स्पर्शनं कामये।
 
सैव दृष्टा मया अद्य नद्यास्तटे
 
सा जलान्निर्गता भाति क्लेदितपटे
 
दृश्यते यादृशा शाटिकालिंगिता
 
तादृशम् एव आलिंगनं कामये।
 
एकदा मध्यनगरे स्थिते उपवने
 
अर्धकेशामपश्यं लतामण्डपे
 
आंग्लश्वानेन सह खेलयन्ती तदा
 
अहमपि श्वानवत् क्रीडनं कामये।
 
नित्यं पश्याम्यहं हाटके परिभ्रमन्तां
 
लिपिष्टकाधरोष्ठी कटाक्ष चालयन्
 
अतिमनोहारिणीं मारुति गामिनीम्
 
अंग प्रत्यंग आघातनं कामये।
 
स्कूटी यानेन गच्छति स्वकार्यालयं
 
अस्ति मार्गे वृहद् गत्यवरोधकम्
 
दृश्यते कूर्दयन् वक्ष पक्षी द्वयं
 
पथिषु सर्वत्र अवरोधकम् कामये।
 
: शास्त्री नित्यगोपाल कटारे :
 
== External links ==
* [http://hi.literature.wikia.com कविता कोश - हिन्दी कव्य का विशाल भंडार]
* [http://pouemes.free.fr/poesie/la_glace/hindi.htm कविता]
 
[[वर्गः:संस्कृतम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्